________________
4%A5%85
गुडाख्यास्तिस्रस्ताश्च प्रतिलाभयन् गृही वाच्यः महान् कालोऽस्ति ततो ग्लानादिकार्ये ग्रहीष्यामः स वदेत् गृहीत चतुर्मासी यावत्प्रभूताः सन्ति ततो ग्राह्याः बालादीनां च देया न तरुणानाम् । यद्यपि मद्यादिवर्जन यावज्जीवमस्त्येव तथापि कदाचिदत्यन्तापवाददशायां ग्रहणेऽपि कृतपर्युषणानां सर्वथा निषेधः ॥ १७॥ वासावासं पजोसवियाणं अत्थेगइयाणं एवं वृत्तपुव्वं भवइ, अट्ठो भंते! गिलाणस्स, से अ वइज्जा अट्ठो, से अ पुच्छेअव्वे केवइएणं अट्ठो? से य वइजा एवइएणं अट्ठो गिलाणस्स, जं से पमाणं वयइ से पमाणओ पित्तव्वे, से अ विन्नविजा, से अ विन्नवेमाणे लभेजा, से अ पमाणपत्ते होउ अलाहि इअ वत्तव्वं सिआ, से किमाहु भंते ! एवइएणं अट्ठो गिलाणस्स, सिया णं एवं वयंतं परो वइज्जा पडिगाहेहि अजो तुम पच्छा भुक्खसि वा पाहिसि वा, एवं से कप्पइ पडिगाहित्तए, नो से कप्पइ गिलाणनीसाए पडिगाहित्तए ॥ १८ ॥ व्याख्या-वासावासमित्यादितो नो से कप्पइ गिलाणनीसाए पडिग्गाहित्तए त्ति पर्यन्तम्, तत्र अस्त्येकेषां ६ वैयावृत्त्यकरादीनामेवमुक्तपूर्व भवति गुरुं प्रतीति शेषः, हे भदन्त ! भगवन! अर्थः-प्रयोजनंग्लानस्य विकृत्येति काका प्रश्नावगतिः एवमुक्ते स च गुरुर्वदेत् अर्थः से अ पुच्छेइ ति तं च ग्लानं स वैयावृत्त्यकरः पृच्छति क्वचित्
%
%A5