SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र ॥१८२॥ व्याख्या-वासावासमित्यादितः पडिग्गाहित्तए वि त्ति पर्यन्तम् , तत्र अथ गुरुणोक्तं स्याद् भदन्त ! दद्याश्च किरणाव० ग्लानाय प्रतिगृण्हीयाश्च यदद्य त्वमक्षमोऽसीति ततो दानं तस्मै प्रतिग्रहणं च स्वयं कल्पते, गुरुभिरनुक्ते चेत् ग्लानायानयति खयं वा गृण्हाति तदा परिष्ठापनिकादिदोषोऽजीर्णादिना ग्लानत्वं वा मोहोद्भवो वा क्षीरादौ च धरणाधरणे आत्मसंयमविराधनेति ॥ १६ ॥ वासावासं पजोसवियाणं नो कप्पइ निग्गंथाण वा निग्गंथीण वा हट्ठाणं आरुग्गाणं बलिअसरीराणं इमाओ नवरसविगईओ अभिक्खणं अभिक्खणं आहारित्तए तं जहा खीरं १ दहिं २ णवणीअं ३ सप्पिं ४ तिल्लं ५ गुडं ६ महुं ७ मजं ८ मंसं ९॥ १७ ॥ व्याख्या-वासावासमित्यादितो मंसं ति पर्यन्तम् , तत्र हृष्टानां-तरुणत्वेन समर्थानां युवानोऽपि केचित्सरोगाः | स्युरित्याह-अरोगाणां क्वचिद् आरुग्गाणमिति पाठस्तत्रारोग्यमस्त्येषामित्यभ्रादित्वादप्रत्यये आरोग्यास्तेषां, तादृशा ६ अपि केचित् कृशाङ्गाः स्युरित्याह-बलिकशरीरिणां, रसप्रधाना विकृतयो रसविकृतयस्ता अभीक्ष्णं-पुनः पुनर्न कल्पन्ते, रसग्रहणं तासां मोहोद्भवहेतुत्वख्यापनार्थ, अभीक्ष्णग्रहणं पुष्टालम्बने कदाचित्तासां परिभोगानुज्ञार्थ, ॥१८२॥ नवग्रहात्कदाचित् पक्वान्नं गृह्यतेऽपि । विकृतयो द्विधा सञ्चयिका असञ्चयिकाश्च, तत्रासञ्चयिकाः दुग्धदधिपक्कानाख्या ग्लानत्वे वा गुरुबालवृद्धतपखिगच्छोपग्रहार्थे वा श्रावकादरनिमन्त्रणाद्वा ग्राह्याः, सञ्चयिकास्तु घृततैल SCOEACCESSACS-CERS
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy