SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ 484-%25ARSA व्याख्या-वासीवासमित्यादितः पडिगाहित्तए ति पर्यन्तम् , तत्र अत्थे गइआणं त्ति अस्त्येतत् यदेकेषां |साधूनों पुरत एवमुक्तपूर्व भवति गुरुभिरिति गम्यते चूर्णी तु 'अत्थेगइआ आयरिया' इत्युक्तं 'अस्थं मासह आयरिओ' सि वचनात् , अर्थ एव-अनुयोग एव एकायिता-एकाग्रचेतसोऽकायितास्तेषां अथवा अस्त्येतत् एकेपामाचार्याणामिदमुक्तपूर्व भवतीति व्याख्येयम् , तत्र च षष्ठी तृतीयार्थे ततश्चाचार्यैरेवमुक्त भवति-यत् दावे भंते त्ति हे भदन्त ! कल्याणिन् ! साधो! दावे इति-ग्लानाय दद्याः 'खार्थिके णो वा' दापयेः-दद्याः अशनादिकमानीयेति गम्यते, अनेन च ग्लानदानादेशेनाद्यचतुर्मासकादौ खयं मा प्रतिगृण्हीयात् इत्युक्तं एवमुक्ते से तस्य साधोः कल्पते दातुमर्थात् ग्लानाय न खयं प्रतिगृहीतुं गुरुणाऽननुज्ञातत्वात् ॥ १४ ॥ वासावासं पजोसवियाणं अत्थे गइयाणं एवं वृत्तपुव्वं भवइ पडिगाहेहि भंते! एवं से। कप्पइ पडिगाहित्तए नो से कप्पइ दावित्तए ॥१५॥ व्याख्या-वासावासमित्यादितः नो से कप्पइ दावित्तए त्ति पर्यन्तम् , तत्र गुरुणोक्तं वयं प्रतिगृण्हीयाः ग्लानायान्यो दास्यति नासौ वाऽद्य भोक्ष्यते ततः प्रतिगृहीतुं कल्पते न ग्लानाय दातुम् ॥ १५॥ वासावासं पज्जोसवियाणं अत्थेगइयाणं एवं वुत्तंपुत्वं भवइ दावे भंते पडिग्गाहेहि भंते ! एवं से कप्पइ दावित्तए वि पडिग्गाहिसए बि ॥ १६ ॥ CADAA GRAAUN
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy