________________
कल्पसूत्र०
॥१२१॥
तुर्दश १४, षट् मिथिलापुरि ६, द्वौ भद्रिकापुर्वी २, एक आलम्भिकायां १, एकः श्रावस्त्यां १, एकः प्रणितभूमौ १वज्रभूम्याख्यानार्यदेशे इत्यर्थः, एकश्चापश्चिमो वर्षारात्रो मध्यमापापायां १ हस्तिपालस्य राज्ञः रज्जुका - लेखका - तेषां सभा - अपरिभुज्यमाना करणशाला जीर्णशुल्कशाला तस्यामित्यर्थः, पश्चिमशब्दः पर्यन्तवाची मङ्गलार्थ चाsपश्चिम इत्युक्तं । प्राक्किल तस्या नगर्या अपापेति नामासीत् देवैस्तु पापेत्युक्तं यतो भगवांस्तत्र कालगतः । छद्मस्थकाले | जिनकाले च सर्वसङ्ख्यया द्विचत्वारिंशद्वर्षारात्राः ॥ १२२ ॥
तत्थ णं जे से पावाए मज्झिमाए हत्थिवालस्स रन्नो रज्जुगसभाए अपच्छिमं अंतरावासं वासावासं उवागए ॥ १२३ ॥
व्याख्या - तत्थ णं जे से इत्यादित उवागए ति पर्यन्तम्, तत्र जे से त्ति यस्मिन् अन्तरावासे - वर्षारात्रे ॥ १२३ ॥ तस्स णं अंतरावासस्स जे से वासाणं चउत्थे मासे सत्तमे पक्खे कत्तियबहुले तस त्तिय बहुलस्स पण्णरसी पक्खेणं जा सा चरमा रयणी, तं स्यणिं च णं समणे भगवं महावीरे कालगए विकं समुजाए छिन्नजाइजरामरणबंधणे सिद्धे बुद्धे मुत्ते अंतगडे परिनिबुडे सन्वदुक्खप्पहीणे, चंदे नामं से दोच्चे संवच्छरे, पीइवद्धणे मासे, नंदिवद्धणे पक्खे, अग्गिनेसे नाम से दिवसे उवसमिति पञ्चई, देवानंदा नामं सा रयणी निरतित्ति प
किरणाव०
॥ १२१ ॥