SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ 44SSSSSS चई, अच्चे लवे, मुहुत्ते पाणू, थोवे सिद्धे, नागे करणे, सव्वट्ठसिद्धे मुहुत्ते, साइणा नक्खतेणं जोगमुवागएणं कालगए विइकंते जाव सम्वदुक्खप्पहीणे ॥ १२४ ॥ व्याख्या-तस्स णमित्यादितो जाव सव्वदुक्खप्पहीणे त्ति पर्यन्तम्, तत्र पखेणं ति दिवसे, चरमा रजनी-15 दिनापेक्षया पश्चाद्भाविनी रात्रिः अमावास्यारात्रिरित्यर्थः, कालगतः-कार्यस्थितिभवस्थित्योः कालाद्गतः, व्यतिक्रान्तः-संसारात् समुज्जाए त्ति सम्यग् ऊवं यातः समुद्यातः न सुगतादिवत्पुनर्भवावतारी-"ज्ञानिनो धर्मतीर्थस्य, कारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः॥१॥” इति तद्वचः। छिन्नं जात्यादीनां बन्धनहेतुभूतं कर्म येन, सिद्धः-साधितार्थः, बुद्धो-ज्ञः, मुक्तो-भवोपग्राहिकमीशेभ्यः, अन्तकृत् सर्वदुःखानां, परिनिर्वृतः-कर्मकृतसकलसन्तापविरहात्, किमुक्तं भवतीत्याह-सर्वाणि दुःखानि शारीरमानसानि प्रहीणानि यस्य स तथेति । चंदे नाम से इत्यादि, युगे हि पञ्च संवत्सराः तत्र तृतीयः पञ्चमश्चाभिवर्द्धिताख्यः शेषास्त्रयश्चन्द्राख्याः, यदागमः-'चंदे १ चंदे २ अभिवहिए अ३ चंदे ४ भिवतिए ५ चे । पंचसहि जुगमिणं, पन्नत्तं वीअरागेहि ॥१॥" स च द्वितीयश्चन्द्रसंवत्सरः तस्य प्रमाणं त्रीणि शतानि चतुष्पञ्चाशदधिकान्यहोरात्राणि द्वादश च षष्टि|भागा दिवसस्य ३५४१३ कार्तिकस्य हि प्रीतिवर्द्धन इति नाम यतः-'अभिनन्दनः१सुप्रतिष्ठो २विजयः ३प्रीतिवर्द्धनः ४ श्रेयान् ५ शिशिरः ६ शोभनो ७ हैमवान् ८ वसन्तः ९ कुसुमसम्भवो १० निदाघो ११ वनविरोधी १२ चेति'
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy