SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ VETO किरणाव ॥१२२॥ श्रावणादिद्वादशमासनामानि, नन्दिवर्द्धनः पक्षः, अग्गिवेस त्ति तद्दिनस्य नाम उवसमि त्ति इशब्दोऽलङ्कारे उपशम इत्यपि नामेत्यर्थः यतः- पूर्वाङ्गसिद्धः १ मनोरमो २ मनोहरो ३ यशोभद्रो ४ यशोधरः ५ सर्वकामसमृद्धः ६ इन्द्रो ७ मूर्धाभिषिक्तः ८ सोमनो ९ धनअयो १० ऽर्थसिद्धो ११ ऽभिजातो १२ ऽत्याशनः १३ शतायो १४ ऽग्नि वेश्मे १५ति' पञ्चदशदिननामानि, देवानन्दा नाम सा अमावास्या रजनी यतः-'उत्तमा १ सुनक्षत्रा २ इलालापत्या ३ यशोधरा ४ सौमनसी ५ श्रीसम्भूता ६ विजया ७ वैजयन्ती ८ जयन्ती ९ अपराजिता १० इच्छा ११ समाहारा १२ तेजा १३ अभितेजा १४ देवानन्दा १५ चेति' पञ्चदशरात्रिनामानि निर्ऋतिरित्यप्युच्यते, यस्मिन् लवे भगवान् सिद्धः स लवोऽर्चाख्यः, स च प्राणापानो मुहूर्तो नाम, स च स्तोकः सिद्धनामा, करणं नागाख्यं शकुन्यादिषु तृतीयममावास्योत्तरार्द्धभावि, स च मुहूर्तः सर्वार्थसिद्धनामा यतः-'रुद्रः १ श्रेयान् २ मित्रं ३ वायुः ४ सुप्रीतो ५ ऽभिचन्द्रो ६ माहेन्द्रो ७ बलवान् ८ ब्रह्मा ९ बहुसत्य १. ऐशान ११ स्त्वष्टा १२ भावितात्मा १३ वैश्रवणो १४ वारुण १५ आनन्दो १६ विजयो १७ विजयसेनः १८ प्राजापत्य १९ उपशमो २० गन्धर्वो २१ अमिवैश्यः २२ शतवृषभः २३ आतपवान् २४ अर्थवान् २५ ऋणवान् २६ भौमो २७ वृषभः २८ सर्वार्थसिद्धो २९ राक्षस ३० श्चेति' त्रिंशन्मुहूर्त्तनामानि । शेषं सुगमम् ॥ १२४ ॥ जं रयणिं च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे साणं रयणी बहहिं देवेहिं देवीहि य ओवयमाणेहि य उप्पयमाणेहि य उजोविया याविहुत्था ॥ १२५ ॥ ॥१२२॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy