________________
व्याख्या - जं रयणिं च णमित्यादित उज्जोविआ याविहोत्थ त्ति पर्यन्तम् सुगमम् ॥ १२५ ॥
जं रयणिं च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे सा णं रयणी बदेहं देवीहि ओवयमाणेहिं उप्पयमाणेहि य उपिंजलगमाणभूया कहकहगभूया याविहुत्था ॥ १२६ ॥
व्याख्या—जं रयणिमित्यादितः कहकहगभूआ याविहुत्थ त्ति पर्यन्तम् प्राग् व्याख्यातम् ॥ १२६ ॥ जं रयणिं च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे, तं रयणि चणं जिस गोयमस्त इंदभूइस्स अणगारस्त अंतेवासिस्स नायए पिज्जबंधणे बुच्छिन्ने अनंते अणुत्तरे जाव केवलवरनाणदंसणे समुत्पन्ने ॥ १२७ ॥
व्याख्या—जं रयणिं च णमित्यादितः केवलवरनाणदंसणे समुप्पन्नेति पर्यन्तम्, तत्र ज्येष्ठस्यान्तेवासिनो ज्ञान - दर्शने समुत्पन्ने इति योज्यम्, गोत्रेण गौतमस्य नाम्ना इन्द्रभूतेः ज्ञातजे - श्रीमहावीरविषये पिजबंधणे ति लेहबन्धने व्यवच्छिन्ने - त्रुटिते सति केवलमुत्पन्नम् । तदुत्पत्तिव्यतिकरस्त्वेवं खनिर्वाणसमये देवशर्मणः प्रतिबोधनाय कापि ग्रामे खामिना प्रेषितः, तं प्रतिबोध्य पश्चादागच्छन् श्रीवीरनिर्वाणं श्रुत्वा वज्राहत इव शून्यः क्षणं तस्थौ, बभाण