SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ PARASHANCHAR यध्वनिगीतशब्दादिनिरोधं विधाय तूष्णीकाः शृण्वन्ति, ततो भगवान् पूर्व तावदेतद्भणति-गौतमस्य द्रव्यगुणपयायैस्तीर्थमनुजानामीति, चूर्णाश्च तन्मस्तके क्षिपति, ततो देवा अपि चूर्णपुष्पगन्धवर्षे तदुपरि कुर्वन्ति, गणं च भगवान् सुधर्मखामिनं धुरि व्यवस्थाप्यानुजानाति ॥ इति गणधरवादः ॥ १२१ ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे अट्रियगामं नीसाए पढमं अंतरावासं वासावासं उवागए, चंपं च पिट्रिचंपं च नीसाए तओ अंतरावासे वासावासं उवागए, वेसालि नगरिं वाणिअगामं च नीसाए दुवालस अंतरावासे वासावासं उवागए, रायगिहं नगरिं नालंदं च बाहिरियं नीसाए चउद्दस अंतरावासे वासावासं उवागए, छ मिहिलियाए, दो भदियाए, एगं आलंभियाए, एगं सावत्थीए, एगं पणिअभूमीए, एगं पावाए मज्झिमाए हत्थिवालस्स रन्नो रज्जुगसभाए अपच्छिमं अंतरावासं वासावासं उवागए ॥ १२२ ॥ व्याख्या-तेणं कालेणमित्यादितो अपच्छिमं अंतरावासं वासावासं उवागए त्ति पर्यन्तम् , तत्रास्थिकग्रामनिश्रया प्रथममन्तरावासं-वर्षारात्रं वासावासं ति वर्षासु वसनमुपागतः १ अंतरावास इति वर्षारावस्याख्या उक्तं च-'अंतरघण|सामलो भयवं ति' वरात्रघनश्यामल इत्यर्थः, ततश्चम्पां पृष्टिचम्पां च निश्रया-ऽवलम्ब्य प्रयो वर्षारात्राः ३, एवं | वैशाली वाणिज्यग्रामं च निश्रया द्वादश वर्षारात्राः १२, राजगृहादुत्तरस्यां दिशि बाहिरिका-शाखापुरविशेषस्तत्र च क०३१
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy