SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र०ni किरणाव ॥१२०॥ ॐॐॐ5555 प्रखणी वेदितव्ये परमपरं च तत्र परं सत्यज्ञानमनन्तं ब्रोति' एतेषां चायमर्थस्तव मती प्रतिभासते अमिहोत्रक्रिया तावद्धतवधोपकारभूतत्वात् शबलकारा अमिहोत्रं च जरामर्यमिति सदा करणमित्युक्तं तद्व्यतिरिक कालान्तरं नास्ति यस्मिन्नपवर्गप्रापणक्रियारम्भस्तस्मात्साधनाभावान्नास्ति मोक्ष इति मोक्षाभावप्रतिपादकानि पदानि शेषाणि तु तदस्तित्वख्यापकानीति संशयः, परं त्वमर्थ न जानासि तेषामयमर्थः जसमय केति वा शब्दोडप्यर्थे ततश्च यावजीवमषि अमिहोत्रं कुर्यात् न तु नियमत एव ततश्चापवर्गप्रापणक्रियारम्भकालास्तित्वमनिवार्य|मित्यादि ॥ एकादशः प्रभासः ११ ॥ एवं जिनमुखाच्छ्रुत्वा, वेदार्थमखिला अपि । द्विजोत्तमाः परिव्रज्य, सम्प्रापुः लापरमं पदम् ॥ १॥ एवं चतुश्चत्वारिंशच्छतानि द्विजाः प्रत्रजितास्तत्र मुख्यानामेकादशानां त्रिपदीपूर्वक, एकादशा अन्चतुर्दशपूर्वरचना गणधरपदप्रतिष्ठा च, ते चैवं तत्र श्रीगौतमखामिना निषधात्रयेण चतुर्दश पूर्वाणि एहीतानि, प्रणिपत्य पृच्छा च निषयोच्यते, प्रणिपत्य पृच्छति गौतमखामी कथय भगवन् ! तत्त्वं, ततो भमवानाचष्टे :उप्पानेह वा' पुनस्तथैव पृष्टे प्राह 'विगमह वा पुनरप्येवंकृते बदति 'धुवेइ वा एतास्तिस्रो निषधाः । आसामेव सकाशायत्सत्तदुत्पादव्ययत्रौव्ययुक्तं अन्यथा वस्तुनः सत्ताऽयोगादित्येवं तेषां गणभृतां प्रतीतिर्भवति, ततश्च ते पूर्वभव |भावितमतयो बीजबुद्धित्वाद् द्वादशाङ्गमुपरचयन्ति, ततो भगवांस्तेषां तदनुज्ञां करोति, शक्रश्च दिव्यं वजमयस्थालं दिव्यचूर्णानां भृत्वा त्रिभुवनखामिनः सन्निहितो भवति, ततः खामी रनमयसिंहासनादुत्थाय परिपूर्णा पूर्णमुष्टिं गृह्णाति, ततो गौतमखामिप्रमुखा एकादशापि मणधरा ईषदवनततनवः परिपाच्या तिष्ठन्ति, सतो, देवाख भावितमतयचूर्णानां भूत्वा ॥१२०॥ प्रमुखा एकाद
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy