________________
A
साहाओ तिन्निओ कुलाई एवमाहिजंति, से किं तंसाहाओ ? साहाओ एवमाहिजंति, तं जहाकासविजिया १, गोअमिजिआ २, वासिटुिआ ३, सोरट्टिआ ४, से तं साहाओ, से किं तं कुलाई ? कुलाई एवमाहिजंति, तं जहा-इसिगुत्ति इत्थ पढम, बिइअंच इसिदत्तिअंमुणेयव्वं । तइअं च अभिजयंतं, तिन्नि कुला माणवगणस्स ॥१॥ थेरेहितो सुट्ठिअसुप्पडिबुद्धेहितो कोडिअकाकंदगेहिंतो वग्यावच्चसगुत्तेहिंतो इत्थणं कोडिअगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ चत्तारि कुलाई एवमाहिजंति, से किं तं साहाओ ? साहाओ एवमाहिजंति, तं जहा-उच्चानागरिविज्जा-हरी अ वयरी अ मज्झिमिल्ला य । कोडिअगणस्स एआ, हवंति चत्तारि साहाओ ॥१॥ से तं साहाओ, से किं तं कुलाई ? कुलाई एवमाहिजंति, तं जहापढमित्थ बंभलिजं, बिइअं नामेण वत्थलिजं तु । तइअं पुण वाणिजं, चउत्थयं पन्हवाहणयं ॥२॥थेराणं सुट्रिअसुप्पडिबुदाणं कोडिअकाकंदगाणं वग्घावच्चसगुत्ताणं इमे पंच थेरा 'अंतेवासी अहावच्चा अभिन्नाया हत्था तं जहा-थेरे अजइंददिन्ने १, थेरे पियगंथे २. थेरे विजाहरगोवाले कासवगुत्ते णं ३, थेरे इसिदत्ते ४, थेरे अरिहदत्ते ५, थेरेहिंतो णं पियगंथेहिंतो इत्थ णं मज्झिमा साहा निग्गया।
४३
SHES