________________
Me%
IG||किरणाव०
कल्पसूत्र ॥१६८॥
EC%545512550-153455
तइअं पुण हालिज्जं, चउत्थगं पूसमित्तिजं ॥ १ ॥ पंचमगं मालिजं, छटुं पुण अज्जवेडयं होइ । सत्तमगं कन्हसह, सत्त कुला चारणगणस्स ॥२॥थेरेहिंतो भट्टजसेहिंतो भारहायसगुत्तेहिंतो इत्थ णं उडुवालियगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ तिन्नि अ कुलाई एवमाहिजंति, से किं तं साहाओ ? साहाओ एवमाहिजंति, तं जहा-चंपिजिआ १, भदिजिआ २, काकंदिआ ३, मेहलिजिआ ४, से तं साहाओ, से किं तं कुलाई ? कुलाई एवमाहिजंति, तं जहा-भद्दजसिअं तह भद्द-गुत्तिअं तइअंच होइ जसभई । एयाइं उडुवालिअ-गणस्स तिन्नेव य कुलाई ॥१॥ थेरेहिंतोणं कामिड्डीहिंतो कोडालसगुत्तेहिंतो इत्थ णं वेसवाडिअगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ चत्तारि कुलाइं एवमाहिजंति, से किं तं साहाओ ? साहाओ एव माहिजंति, तं जहा-सावथिआ १, रजपालिआ २, अंतरिजिआ ३, खेमलिजिआ ४, से तं साहाओ, से कि तं कुलाइं? कुलाइं एवमाहिजंति, तं जहा-गणिअं मेहलिअकाम-ड्डिअंच तह होइ इंदपुरगं च । एयाइँ वेसवाडिअ-गणस्स चत्तारि उ कुलाइं॥१॥थेरेहिंतो णं इसिगोत्तेहिंतो काकंदिएहिंतो वासिटुसगुत्तेहिंतो इत्थ णं माणवगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि