SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ व्याख्या-तं जहा थेरे अजरोहणेत्यादि आर्यरोहणो १ भद्रयशा २ मेघः ३ कामर्द्धिः ४ सुस्थितः ५ सुप्र-18 तिबुद्धो ६ रक्षितो ७ रोहगुप्तः ८ ऋषिगुप्तः ९ श्रीगुसः १० ग्रमा ११ सोम १३ इति द्वादश गणधारिणः सुहस्तिशिष्याः। थेरेहिंतो णं अजरोहणेहितो कासवगुत्तेहितो तत्थ णं उद्देहगणे नामं गणे निग्गए, तस्सिमाओ चत्तारि साहाओ निग्गयाओ, छच्च कुलाई एवंमाहिजंति, से किं तं साहाओ ? साहाओ। एवमाहिजेति तं जहां-उर्दुबरिजिआ १, मासंपूरिआ २, मंइपत्तिआ ३, पन्नपत्तिआ ४, से तै साहाओ, से किं तं कुलाई ? कुलाई एवमाहिति तं जहा-पढमं च नागभूअं, बीअं पुणसोमभूइ होइ । अह उल्लगच्छ तइअं, चउत्थयं हत्थलिज तु ॥ १॥ पंचमग नदिज, छ? पुर्ण पारिहासय होई । उद्देहगणस्सेए, छच्च कुला हुँति नायव्वा ॥२॥ थेरेहिंतो सिरिगुत्तेहिंतों हारियसगुत्तेहिती इत्थ ण चारगणे नाम गणे निग्गए; तस्स ग इमाओं चत्तारि साहाओ, सत्त य कुलाई एवमाहिजर्ति, से किं तं साहाओं ? साहाऔं एवमाहिजति, ते जहा-हारिअमालागारी १, सैकसिआ २, गधुआ ३, विजनागरी ४, सेतै साहाओ, से किं ते कुलाई ? कुलाई एवमाहिति, तं जहा-पढमित्थ वस्थलिज, बीअं पुण पीइधम्मिों हीई। ACCCCRECENGAGROCERY
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy