________________
कल्पसूत्र०
२०१॥
ews
अयं भावार्थ:-भक्ताद्यर्थ यस्यां दिशि विदिशि वा गच्छेयुस्तां गुर्वादिभ्यः कथयित्वा गच्छन्ति येन तेषां तत्रकरणावर गतानां तपालमादिमूर्छितानां प्रतिपतितानां वा पाश्चात्याः साधवस्तस्यां दिशि विदिशि वाऽभ्येत्स सारां कुर्वन्ति, अकथयित्वाऽनुगतानां दिगपरिज्ञानात् कथं ते तां कुर्युरिति ॥ ६१ ॥ वासावासं प० कप्पइ निग्गंथाण वा २ जाव चत्तारि पंच जोयणाई गंतुं पडिनियत्तए अंतरा. वि अ से कप्पइ वत्थव्वए, नो से कप्पइ तं रयणिं तत्थेव उवायणावित्तए ॥ ६२ ॥ व्याख्या-वासावासमित्यादित उवायणावित्तए त्ति पर्यन्तम्, तत्र वर्षाकल्पौषधवैद्याद्यर्थ ग्लानसाराकरणाथै .. वा यावच्चत्वारि पञ्च वा योजनानि गत्वा प्रतिनिवर्तेत-तत्प्राप्तौ तदैव व्याधुढेत न तु यत्र लब्धं तत्रैव वसेत्, खस्थानं प्रासुमक्षमश्चेत्तदान्तरापि वसेन्न पुनस्तत्रैव, एवं हि वीर्याचार आराधितो भवतीति, यत्र दिने वर्षाकल्पादि लब्धं तदिनरात्रि तत्रैव नातिक्रमेत् , यस्यां वेलायां तल्लुब्धं तस्यामेव बेलायां ततो निर्गत्य बहिस्तिष्ठेत् , कारणे तु तादृशे तत्रापि वसेदिति हृदयम् ॥ ६२ ॥ इति पर्युषणासामाचारीमभिधाय तत्पालनायाः फलमाहइच्चेइअं संवच्छरिअं थेरकप्पं अहासुतं अहाकप्पं अहामग्गं अहातचं सम्मं कारण फासित्ता
॥२०१॥ पालित्ता सोभित्ता तीरित्ता किहित्ता आराहित्ता आणाए अणुपालित्ता अत्थेगइया समणा निग्गंथा तेणेव भवग्गहणेणं सिझंति बुझंति मुच्चंति परिनिव्वाइंति सव्वदुक्खाणमंतं क
towww.
n