________________
कल्पसूत्र
किरणाव
॥१०३॥
चित्तारि जामे अतीव परितावितो पभातकाले मुहुत्तमेत्तं निदापमादं गतो, तत्थिमे दसमहासुमिणे पासित्ता पडि
बुद्धो । तं जहा-तालपिसाओ हतो १, सेअसउणो २, चित्तकोइलो ३अ दो अ ते पज्जुवासंता दिट्ठा, दामदुगं| सुरभिकुसुममयं ४, गोवग्गो अ पज्जुवासंतो ५, पउमसरो विबुहेहिं अलंकितो ६, सागरो अमे णित्थिण्णो त्ति ७,
सूरो अ पइण्णरस्सिमंडलो उग्गमंतो ८, अंतेहि अ मे माणुसुत्तरो वेढितो त्ति ९, मंदरं च आरूढामि १०, हात्ति लोगो पभाए आगतो उप्पलो इंदसम्मो अ ते अच्चणि दिव्वगंधचुण्णपुप्फवासं च पासंति भट्टारगं च अक्ख
यसव्यंगं, ताहे सो लोगो सवो सामिस्स उकिट्ठसीहनायं करेंतो पाएसु पडिओ भणइ 'जहा देवजएणं देवो उवसामितो महिमं पकतो' उप्पलो वि सामि दटुं वंदिअ भणिआइओ सामी तुब्भहिं अंतिमरत्तीए दस सुमिणा दिवा तेसिमं फलं ति 'जं तालपिसाओ हतो तमचिरेण मोहणिजं उम्मूलिहिसि १,जो असेअसउणो तं सुक्कज्झाणं ज्झाहिसि २, जो विचित्तो कोइलो तं दुवालसंगं पण्णवेहिसि ३, गोवग्गफलं च ते चउन्विहो समणसमणिसावगसाविगासंघो भविस्सइ ४, पउमसरो चउछिहदेवसंघो त्ति ५, जं च सागरं तिण्णो तं संसारसागरमुत्तरेहिसि ६. जो असुरो तमचिरा केवलनाणं ते उपजिहि त्ति ७, जं च अंतेहिं माणुसुत्तरो वेढिओ तं ते णिम्मलजसकित्तिपयावो सयलतिहुअणे भविस्सइ ८, जं च मंदरमारूढो सि तं सीहासणत्थो सदेवमणुासुराए परिसाए धम्म पण्णवेहिसि त्ति ९, दामदुगं पुण न याणामि, सामी भणइ 'हे उप्पला जणं तुम ण याणसि तेणमहं दुविधं सागाराणागारिश धम्म पण्णवेहामि त्ति' ततो उप्पलो वंदित्ता गतो । तत्थ सामी अद्धमासट्टमद्धमासेण खमति
SEOGHUGASAASAASTRICHOSAS
॥१०॥