________________
कल्पसूत्र
॥१६५।।
थेरे अजसीहगिरी जाईसरे कोसिययुत्ते । थेरस्स णं अज्जसीहगिरिस्स माईसरस्स कोखिन- पकिरणाव गुत्तस्स अंतेवासी थेरे अजवहरे गोयमसगुत्ते । थेरस्स णं अज्जवइरस्स गोयमस[त्तस्स अंतेवासी थेरे अज्जवइरसेणे उक्कोसियगुत्ते । थेरस्स णं अज्जवइरसेणस्स उक्कोसियगुत्तस्स
अंतेवासी चत्तारि थेरा-धेरे अजनाइले १, थेरे अज्जपोमिले ३, थेरे अजज़यंते ३, थेरे | अज्जतावसे ४, थेराओ अज्जनाइलाओ अजनाइला साहानिग्गया, थेराओ अजपोमिलाओ | अजपोमिली साहा निग्गया, थेराओ अजजयंताओ अजजयंती साहा निग्गया, थेराओ
अज्जतावसाओ अज्जतावसी साहा निग्गया इति ॥ ६॥ व्याख्या-सुटिअसुप्पडिबुद्ध त्ति सुस्थिती-सुविहितक्रियानिष्ठी सुप्रतिबुद्धौ-सुज्ञाततत्त्वी ततो विशेषणकर्मधारखः कोटिककाकन्द्रिकाविति नाम, अन्ये तु सुस्थितसुप्रतिबद्धाविति नाम कोटिककाकन्दिकाविति विरुदप्रायं विशेपणं, कोटिशः सूरिमबजापपरिज्ञानादिना कोटिको, काकन्यां नगर्या सत्रातत्वात् काकन्दिको, ततो विशेषणसमासः, त्रिषष्टिकारास्तु सुस्थितसुप्रतिबद्ध इलेक्रमेव नामामनन्ति, तदाशयं वृद्धा विदन्ति येन द्वित्त्वव्याघातः। स्यात् , यदि परं मधुकैटभन्यायेन सुस्थितेन सहचरितः सुप्रतिबुद्धः सुस्थितसुप्रतिबुद्ध इति पक्षाश्रयणं तत्र च पूज्यत्वाबहुवचममिति ॥६॥ अथ विस्तरवाचनया स्थविरावलीमाह
NSGRESECONORSCR.
॥१६५॥
1540%