SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ करपसूत्र० करणार ॥१९९॥ 55+5+5ॐॐॐॐॐॐॐ वैणि कृतोपवासः सूपैः पृथक्मोजनाय पृष्टे विषभ्रान्त्या ममाप्यद्योपवासोऽस्तीति बदति धूर्त्तसाधर्मिकेऽप्यस्मिन् बद्धे मम कथं प्रतिक्रान्तिशुद्धिरिति विचिन्त्य तं मुक्त्वा क्षमयित्वा च मम दासीपतिरिति पूर्वलिखिताक्षरस्थगनार्थ भाले पट्टवन्धं दत्त्वाऽवन्तिदेशं दत्तवानिति। न पुनः कुम्भकारक्षुलकदृष्टान्तेन द्रव्यत एव क्षामणकं विधेयम्, स चैवम्-कश्चित् क्षुल्लकः कुम्भकारभाण्डानि कर्करैः सच्छिद्रीकुर्वन् मा कुर्वित्थं कुलालेन निवारितोमिच्छामि दुक्कडं' इति वाङ्मात्रेण वदन्नपि पुनः पुनः तथा कुर्वन् एकदा कुलालेन कर्णमोटनपुरस्सरं कथमहं पीब्बे त्वयेति भणन् 'मिच्छामि दुकडं' इति क्षुलकवत्पाठमात्रमुच्चरता शिक्षितः, एवं मिथ्यादुष्कृतं द्रव्यतो न देयम् , उपशान्तोपस्थितस्य च मूलं दातव्यम् ॥ ५८ ॥ वासावासं प० इह खलु निग्गंथाण वा २ अजेव कक्खडे कडुए विग्गहे समुप्पजिजा, सेहे.. राइणिअं खामिज्जा राइणिए वि सेहं खामिजा, (पं० १२००) खमिवठवं खमावियब्वं उकसमियव्वं उक्समावियव्वं संमुइसंपुच्छणाबहुलेण होयव्वं, जो उवसमइ तस्स अस्थि आ राहणा, जो उ न उवसमइ तस्स नस्थि आराहणा, तम्हा अप्पणा चेव उपसमियठवं, से किमाहु भंते! उवसमसारं खु सामन्नं ॥ ५९॥ व्याख्या-वासावासमित्यादित उवसमसारं खु सामण्णमिति पर्यन्तम् , तत्र इह प्रवचने अधैव पर्युषणादिने **CKISASAGATSHIRTS भी ॥१९९॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy