SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ SEARCASSASRACaॐॐ कक्खडः उचैःशब्दः कनुको कारमकारादिरूपः विग्रहः कलहः समुत्पद्यते, शैक्षोऽवमरालिकः रात्रिक-रत्ना[धिकं, यद्यपि रानिक प्रथमं सामाचारीवितधकरणेऽपरास्तथापि शैक्षेण रानिकः क्षामणीयः, अथ शैक्षोपुष्टयमों तदा रानिकस्तं प्रथमं शमयति, तस्मात् धमितव्यं खयमेव धामयितव्यः परः, अव्यक्तत्वानपुंसकत्वं किं तस्या गर्ने जातमितिवत् । तथा उपशमयितव्यं-आत्मना उपशमः कर्तव्यः, उपशमयितव्यः परः-"जं अजि समीपत्तएहिं तव निअमबंभमइएहिं । मा हुतयं कलहंता, उलिंचह सागपत्तेहिं ॥१॥ अजिअं चरितं, देसूणाए वि पुन्वकोडीए । तं पि कसाइअमित्तो, हारेइ नरो मुहुत्तेणं ॥२॥" इत्यादिभिरुपदेशः सम्मुइ त्ति शोभना मतिः रागःपरहितता तत्पूर्वया सम्पृच्छना सूत्रार्थेषु ग्लानानां वा तद्बहुलेन भवितव्यं, रागद्वेषौ विहाय येन साकमधिकरणमासीत् तेन सह सूत्रार्थेषु सम्प्रश्नः कार्यः तदुदन्तश्च सोढव्यः, नन्वेकतरस्य क्षमयतोऽपि यद्यको नोपशाम्यति तदा। का गतिरित्याह-जो उवसमइ इत्यादि य उपशाम्यति उपशमयति वा कषायान् तस्यास्त्याराधना ज्ञानादीनां, विपप्रायः सुगम एक, सामन्नं ति श्रमणभाव उपशमसारं-उपशमप्रधानं खु-निश्चये “सामण्णमणुचरतस्स, कसाया जस्स उकडा ९ति । मन्नामि उच्छुपुष्पं ब, निष्फलं तस्स सामण्णं ॥१॥” इति वचनात् उपशम एव श्रामण्यसारं(रः) सू गावत्या इव केवलज्ञानहेतुत्वात् , तथैवम्-अन्यदा श्रीमहावीरः कौशाम्ब्यां समवसृतः, तत्र सविमानौ चन्द्राको नवन्दितुं समायातो, चन्दना च दयत्वादत्तसमयं ज्ञात्वा खस्थाने गत्ता, मुगावती तु खस्थानं गतयोश्चन्द्रसूर्ययोस्त-8 मसि विस्तृते भीता सती द्रुतं साध्वीनामुपाश्रये मसा, स्थानाजवृत्ती तु 'सह साध्वीभिरायचन्दनासमीपं गतेतिद
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy