________________
कल्पसूत्र ॥१४॥
व्याख्या-जे से वासाणमित्यादित्तः पञ्चइए त्ति पर्यन्तं सुकरम् ॥ १७३ ॥
किरणारा अरहओ णं अरिटुनेमी चउपन्नं राइंदियाइं निच्चं वोसट्टकाए चियत्तदेहे, तं चेव सव्वं जाव पणपतंगस्स राइंदियस्स अंतरा वट्टमाणस्स जे से वासाणं तच्चे मासे पंचमे पक्खे आसोयबहलें, तस्स णं आसोयबलस्स पण्णरसीपक्खेणं दिवसस्स पच्छिमे भागे उर्जितसेलसिंहरे वेडसपायवस्स अहे अट्टमेणं भत्तेणं अपाणएणं चित्ताहिं नक्खत्तेणं जोगमुवागएणं झाणंतरियाए वट्टमाणस्स अणंते अणुत्तरे निव्वाघाए निरावरणे. जाव केवलवरनाणदंसणे
समुप्पन्ने जाव सव्वलोए सव्वजीवाणं भावे जाणमाणे पासमाणे विहरइ ॥ १७॥ . व्याख्या- अरहओ णमित्यादितो जाणमाणे पासमाणे विहरइ त्ति पर्यन्तम् ; तत्र केवलज्ञानं रैवतकोपान्त्यसहस्रानबने समुत्पेदे, ततः-उद्यानपालकस्तत्र, गत्वा विष्णोर्च्यजिज्ञपत् । कोटीादशरूप्यस्य, सार्दास्तस्मै ददावसौ ॥१॥ सर्वा वन्दितुं तीर्थ-करं हरिरुपागमत् । भृङ्गीव मालतीं राजी-मत्यपि प्रहमानसा ॥२॥ भवान्धकूपतो रजुदेशीयां देशनां प्रभोः । निशम्य प्रार्थयाञ्चक्रे, वरदत्तनृपो व्रतम् ॥ ३॥ प्रभुस्तं दीक्षयामास, द्विसहस्रनृपान्वितम् ।।
॥१४॥ बहुकन्यान्वितां राजी-मती च समहोत्सवं ॥४॥ आजन्मखामिपादाज-सेवाबद्धमनोरथाम् । वीक्ष्य राजी-14 मती विष्णुः, पप्रच्छ स्नेहकारणम् ॥५॥ ततो धनधनवती-भवादारभ्य नेम्यपि । तया सह खसम्बन्ध