________________
र्जिनेश्वराः। ततोऽप्युचैः पदं ते स्यात् , कुमार ! ब्रह्मचारिणः ॥१॥" नेमिराह-हे तात! क्षीणभोगकर्माहमस्मि, किञ्च-"एकस्त्रीसङ्ग्रहेऽनन्त-जन्तुसङ्घातघातके । भवतां भवतांतेऽस्मिन् , विवाहे कोऽयमाग्रहः ॥१॥" अत्र कवर्घटना-"मन्येऽङ्गनाविरक्तः, परिणयनमिषेण नेमिरागत्य । राजिमती पूर्वभव-प्रेम्णा समकेतयन्मुक्त्यै ॥१॥" अत्रान्तरे लोकान्तिका देवाः-"जय निर्जितकन्दर्प,! जन्तुजाताभयप्रद।। नित्योत्सवावतारार्थ, नाथ ! तीर्थ | प्रवर्त्तय ॥१॥” इति खामिनं प्रोच्य, खामी वार्षिकदानानन्तरं त्रिभुवनमानन्दयिष्यतीति समुद्रविजयादीन् प्रोत्साहयन्ति । ततः सर्वेऽपि सन्तुष्टा इति । दानविधिस्तु वीरवदिति ज्ञेयम् ॥ १७२ ॥
जे से वासाणं पढमे मासे दुच्चे पक्खे सावणसुद्धे, तस्स णं सावणसुद्धस्स छट्ठीपक्खेणं पुत्वन्हकालसमयंसि उत्तरकुराए सीयाए सदेवमणुयासुराए परिसाए अणुगम्ममाणमग्गे जाव बारवईए णयरीए मज्झमज्झेणं निग्गच्छइ, निगच्छित्ता जेणेव रेवयए उजाणे तेणेव उवागच्छइ, उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ, ठावित्ता सीयाओ पञ्चोरुहइ, पच्चोरुहित्ता सयमेव आभरणमल्लालंकारं ओमुयइ, ओमुइत्ता सयमेव पंचमुट्टियं लोयं करेइ, करिता छटेणं भत्तेणं अपाणएणं चित्ताहिं नक्खत्तेणं जोगमुवागएणं एगं देवदूसमादाय एगेणं पुरिससहस्सेणं सद्धिं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए ॥ १७३ ॥