SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ किरणाव. कल्पसूत्र० ॥१४०॥ BABASAHERAISA5%82331 नेमिराह-"मुश्चाग्रहमिमं मात-र्मानुषीषु न मे मनः । मुक्तिस्त्रीसङ्गमोत्कण्ठ-मकुण्ठमवतिष्ठते ॥१॥" यतो"या सपिणि विरागिण्यस्ताः स्त्रियः को निषेवते । अतोऽहं कामये मुक्तिं, या विरागिणि' रागिणी ॥१॥" इत्यादि । राजीमती हा दैव! किमुपस्थितमित्युक्त्वा मूझे ययौ, सखीभ्यां चन्दनद्रवैराश्वासिता, राजीमती च निश्वस्य सवाष्पं गाढखरं प्राह-"हा जायवकुलदिणयर !, हा निरुवमनाण ! हा जगसरण ! । हा करुणायर ! सामी, मं मुत्तूणं कहं चलिओ ॥१॥ हा हिअय घिट्ट निट्ठर !, अज वि निल्लज ! जीविकं वहसि । अन्नत्य बद्धराओ, जइ नाहो अत्तणो नाहो ॥२॥" पुनर्निश्वस्य सोपालम्भं जगाद,-"जह सयलसिद्धभुत्सा-इ धुत्त रत्तो सि मुत्तिगणिआए । ता एवं परिणयणा-रंभेण विडंबिया किमहं ॥१॥" सख्यौ सरोषं यथा-"लो अपसिद्धी वत्तडी, सहीए इक सुणिज । सरलं विरलं सामल, चुक्किा वीहि करिज ॥१॥ पिम्मरहिअंमि पिइसहि, एअंमि वि किं करेसि पिअभावं । पिम्मपरं कपि वरं, अन्नयरं ते करिस्सामो ॥ २॥” त्ति, राजीमती करें पिधाय हाऽश्राव्यं किं श्रावयथः । “जइ कहवि पच्छिमाए, उदयं पावेइ दिणयरो तहवि । मुत्तूण नेमिनाहं, करेमि नाहं वरं अन्नं ॥१॥" पुनरपि नेमिनं प्रति व्रते-"व्रतेच्छुरिच्छाधिकमेव दत्से, त्वं याचकेभ्यो गृहमागतेभ्यः । मयाऽर्थयन्त्या जगतामधीश !, हस्तोऽपि हस्तोपरि नैव लब्धः ॥ १॥' अथ विरक्ता राजीमती प्राह-"जइ वि हु एअस्स करों, मज्झ करे नो अ आसि परिणयणे। तह वि सिरे मह सुचिअ, दिक्खासमए है करो होही ॥२॥" अथ नेमिनं प्रति सपरिकरः समुद्रविजयो यथा-"नाभेयाद्याः कृतोद्वाहा, मुक्तिं जग्मु ॥१४॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy