________________
कल्पसूत्र०
।। १५८।।
देवाणुपिया ! णंदणवणाओ सरसाई गोसीसवरचंदणकट्ठाई साहरह साहरिता तओ चियगाओ रयेह एगं भगवओ तित्थकरस्स एगं गणहराणं एवं अवसेसाणं अणगाराणं, (तपणं) ते भवणवह जाव वेमाणिया देवा णंदणवणाओ सरसाई गोसीसवरचंदणकट्ठाई साहरंति साहरिता तओ चियगाओ रयेति एगं भगवओ तित्थकरस्स एगं गणहराणं एगं अवसेसाणं अणगाराणं । ततेणं से सक्के देविंदे देवराया आभियोगे देवे सहावेई सहावित्ता एवं वयासि, खिप्पामेव भो ! देवाणुप्पिया खीरोदसमुद्दाओ खीरोदगं साहरह । ततेगं ते आभिओगिया देवा खीरोदसमुद्दाओ खीरोदगं साहति । ततेणं से सके देविंदे देवराया तित्थकरसरीरगं खीरोदएणं पहाणे ण्हाणित्ता सरसेणं गोसीसवरचंदणेणं अजुलिंपति अणुर्लिपित्ता हंसलक्खणपडसाडँगेणं णियंसेति नियंसित्ता सव्वालंकारविभूसितं करेति, २ । ततेणं ते भणवइ जाव वैमाणिया गणधरअणगारसरीरगाई पि य खीरोदएणं पहावंत २ सरसेणं गोसीसवरचंदणेणं अणुलिंपति २ अहताइं दिव्वाई देवदुसज्यलाई नियंसति सब्बालंकारविभूसिताई करेंति २ । ततेणं से सके देविंदे देवराया ते बहवे भवणवति जाव वेमाणिते देवे एवं वयासि खिप्पामेव भो देवाणुप्पिया ईहामिगाउसभतुरगजाववणलयगभत्तिचित्ताओ तओ सिबियाओ विउव्वह एगं भगवओ तित्थगरस्स एगं गणहराणं एवं अवसेसाणं अणगाराणं । तएणं ते बहवे भवणवति जाव वेमाणिया तओ सिवियाओ विउवंति एवं भगवओ तित्थकरस्स एगं गणहराणं एगं अवसेसाणं अणगाराणं । तएण से सके | देविंदे देवराया विमणे णिरागंदे अंसुपुण्णणयणे भगवओ तित्थगरस्स विणद्वजम्मजरामरणस्स सरीरगं सिवितं
किरणाव०
॥१५८॥