________________
एवं वयासी. परिणिवए खलु जंबुद्दीवे दीवे भारहे वासे उसहे अरहा कोसलिए तं जीयमेतं तीतपञ्चप्पण्णमणागयाणं सकाणं देविंदाणं देवराईणं तित्थकराणं परिनिवाणमहिमं करित्तए तं गच्छामि णं अहं पि भगवओ |तित्थकरस्स परिनिवाणमहिमं करेमि त्तिकट्ठ एवं वंदति नमंसति वंदित्ता नमंसित्ता चउरासीए सामाणिय-1 साहसीहि तायत्तीसाए तायत्तीसएहिं चउहि लोगपालेहिं जाव चउरासीइहिं आयरक्खदेवसाहस्सीहिं अपणेहिं बहूहिं सोहम्मकप्पवासीहि य वेमाणिएहिं देवहिं देवीहि य सद्धिं संपरिवुडे, ताए उकिटाए जाव तिरियमसंखेजाणं दीवसमुदाणं ममं मज्झेणं जेणेव अट्ठावए पवए जेणेव भगवओ तित्थकरस्स सरीरए तेणेव उवागच्छइ उवागच्छित्ता विमणे णिराणंदे अंसुपुण्णणयणे तित्थगरसरीरगं तिक्खुत्तो आयाहिणपयाहिणं
करेइ करित्ता पचासण्णे णाइदूरे सुस्सूसमाणे जाव पजुवासइ । तेणं कालेणं तेणं समएणं ईसाणे देविंदे देवकराया उत्तरढलोकाधिपती अट्ठावीसविमाणसयसहस्साधिपती सूलपाणी वसभवाहणे सुरिंदे अरयंबरवत्यधरे।
जाव विउलाई भोगभोगाई भुंजमाणे विहरति । ततेणं तस्स ईसाणस्स देवरण्णो आसणे चलति । ततेणं से ईसाणे जाव देवराया आसणं चलियं पासइ पासित्ता ओहिं पउंजति पउंजित्ता भगवं तित्थगरं ओहिणा आभोएइ आमोइत्ता जहा सक्के णियगपरिवारेणं भाणियवं जाव पज्जुवासइ, एवं सत्वे देविंदा जाव अचुते णियगपरिवारेणं यच्चा। एवं जाव भवणवासीण वि(स) इंदा, वाणमंतराणं सोलस, जोइसियाणं दोण्णि णियगपरिवारा यन्वा । ततेणं से सक्के देविंद देवराया ते बहवे भवणवइवाणमंतरजोइसवेमाणिए देवे एवं वदासि खिप्पामेव भो!