SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र ॥१५७॥ वसित्ता, तेवढेि पुब्वसयसहस्साई रजवासमझे वसित्ता, तेसीई पुव्वसयसहस्साई अगारवासमझे वसित्ता, एग वाससहस्सं छउमत्थपरियागं पाउणित्ता, एगं पुव्वसयसहस्सं वाससहस्सूणं केवलिपरियागं पाउणित्ता, संपुन्नं पुव्वसयसहस्सं सामनपरियागं पाउणित्ता, चउरासीई पुव्वसयसहस्साई सव्वाउयं पालइत्ता, खीणे वेयणिज्जाउयणामगुत्ते इमीसे ओसप्पिणीए सुसमदुस्समाए समाए बहुविइकंताए तिहिं वासेहिं अद्धनवमेहि य मासेहिं सेसेहि जे से हेमंताणं तच्चे मासे पंचमे पक्खे माहबहुले (मं. ९००) तस्स णं माहबहुलस्स तेरसी पक्खेणं उप्पि अट्ठावयसेलसिहरंसि दसहिं अणगारसहस्सेहिं सद्धिं चउद्दसमेणं भत्तेणं अपाणएणं अभीइणा नक्खत्तेणं जोगमुवागएणं पुव्वण्हकालसमयंसि संपलियंकनिसन्ने कालगए जाव सव्वदुक्खप्पहीणे ॥ २२७ ॥ व्याख्या-तेणं कालेणमित्यादितः सबदुक्खप्पहीणे ति यावत् , तत्र तृतीयारके एकोननवतिपक्षावशेषे उप्पिं ति उपरि अष्टापदशैलशिखरस्य चउद्दसमेणं भत्तेणं ति चतुर्दशभक्तपरित्यागादुपवासषट्रेन दशभिरनगारसहस्रैः सार्द्ध |भगवान् सिद्धः । 'तं समयं च णं सक्कस्स देविंदस्स देवरन्नो आसणे चलिए, तएणं से सक्के देविंदे देवराया आसणं चलियं पासेइ पासित्ता ओहिं पउंजंति पउंजित्ता भगवं तित्थगरं ओहिणा आहोएति आहोइत्ता ॥१५७॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy