SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र० किरणाव ॥१९॥ 555555555 एगाए निग्गंथीए एगओ चिट्टित्तए ३, तत्थ नो कप्पइ दुन्हं निग्गंथाणं दुन्हं निग्गंथीणं एगओ चिट्टित्तए ४, अत्थि अ इत्थ केइ पंचमे खुडुए वा खुड्डिआए वा अन्नेसिं वा संलोए सपडिदुवारे एवं न्हं कप्पइ एगओ चिट्टित्तए ॥ ३८॥ व्याख्या-तत्थ नो कप्पइ एगस्सेत्यादित एगओ चिट्टित्तए ति यावत् , व्याख्यानं सुबोधम् , एकाकित्वं च तस्य सङ्घाटिके उपोषितेऽसुखिते वा कारणविशेषाद्वा स्यात् अत्थि अ इत्थ केइ त्ति अस्ति चात्र कश्चित्पञ्चमः क्षुल्लकः साधूनां, साध्वीनां च क्षुल्लिका, उत्सर्गतः साधुरात्मना द्वितीयः संयत्यस्तु व्यादयः ‘पदको भिद्यते मन्त्र इति न्यायात् अन्नेसि वा संलोए त्ति यत्र क्षुल्लिकादिन स्यात् तत्रान्येषां ध्रुवकमिकलोहकारादीनां वर्षत्यप्यमुक्तखकर्मणां संलोके दृष्टिपथे तत्रापि सप्रतिद्वारे सर्वतोद्वारे सर्वगृहाणां वा द्वारे एवं ण्हं ति एवं कल्पते स्थातुं पहमिसलकारे ॥ ३८॥ वासावासं प० निग्गंथस्स गाहावइकुलं पिंडवायपडिआए अणुप्पविठुस्स निग्गिज्झअ २ वुट्टिकाए निवइज्जा कप्पड़ से अहे आरामंसि वा अहे उवस्सयंसि वा जाव उवागच्छित्तए, तत्थ नो कप्पइ एगस्स निग्गंथस्स य एगाए अगारीए एगओ चिट्रित्तए एवं चउभंगो, CONCHECCEO-CCECOACC ॥१९॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy