________________
पिञ्चा पडिग्गहगं संलिहिल ३ संपमनिन र एमापर्ष भंडग कटु मापसे रिए अगेष उवस्सए तेणेव उवागच्छित्तए, नो से कप्पड तं रयणि तत्व चाचणाक्सिए ॥ ३१॥ व्याख्या-वासावासमित्यादितो मो सेकया तं वर्णि तत्व उपाषणाविसर नि पर्वत, समल बायणावित्तए ति वेलामतिक्रामयितुं, तत्र च तिष्ठतः कदाचिद्वर्ष नोपरमति तत्र का मेरेत्याह विअडगं इत्यादि विकटं-उद्-दू गमादिशुद्धं भुक्त्वा पीत्वा च एकत्रायतं-सुषद्धं भाण्डक-पानकायुपकरणं कृत्वा वपुषा सह प्रावय वर्षखप्पमस्तमिते सूर्ये वसतावागन्तव्यमेव, बहिर्वसतस्त्वेकाकिन आत्मपरोभयसमुत्था बहवो दोषा, वसतिस्थाः साचवा-2 चतिं कुर्युरिति ॥ ३६ ॥
वासावासं पजोसवियस्स निग्गंथस्स गाहावइकुलं पिंडवायपडिआए अशुपविटुस्स निग्गिजिअ २ बुट्टिकाए निबइजा कप्पड़ से अहे आरामंसि वा जाव उवागच्छित्तए ॥ ३७॥ व्याख्या-वासावासमित्यादित उवागच्छित्तए ति यावत्सुगमम् ॥ ३७ ॥ अथ कथं विकटेग्रहवृक्षमूलादी स्थैयमित्याहतस्थ नो कम्पइ एगस्स निग्गंधस्स एणाए निग्गंधीए एगओ चिडित्तए ।, आय नो कपा एगस्स निग्गथस्स दुन्ह मिग्गंधीणं एगओ चिटित्तए २, तस्य नो कापड कुन निपाणं
EASGEEK