SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ पिञ्चा पडिग्गहगं संलिहिल ३ संपमनिन र एमापर्ष भंडग कटु मापसे रिए अगेष उवस्सए तेणेव उवागच्छित्तए, नो से कप्पड तं रयणि तत्व चाचणाक्सिए ॥ ३१॥ व्याख्या-वासावासमित्यादितो मो सेकया तं वर्णि तत्व उपाषणाविसर नि पर्वत, समल बायणावित्तए ति वेलामतिक्रामयितुं, तत्र च तिष्ठतः कदाचिद्वर्ष नोपरमति तत्र का मेरेत्याह विअडगं इत्यादि विकटं-उद्-दू गमादिशुद्धं भुक्त्वा पीत्वा च एकत्रायतं-सुषद्धं भाण्डक-पानकायुपकरणं कृत्वा वपुषा सह प्रावय वर्षखप्पमस्तमिते सूर्ये वसतावागन्तव्यमेव, बहिर्वसतस्त्वेकाकिन आत्मपरोभयसमुत्था बहवो दोषा, वसतिस्थाः साचवा-2 चतिं कुर्युरिति ॥ ३६ ॥ वासावासं पजोसवियस्स निग्गंथस्स गाहावइकुलं पिंडवायपडिआए अशुपविटुस्स निग्गिजिअ २ बुट्टिकाए निबइजा कप्पड़ से अहे आरामंसि वा जाव उवागच्छित्तए ॥ ३७॥ व्याख्या-वासावासमित्यादित उवागच्छित्तए ति यावत्सुगमम् ॥ ३७ ॥ अथ कथं विकटेग्रहवृक्षमूलादी स्थैयमित्याहतस्थ नो कम्पइ एगस्स निग्गंधस्स एणाए निग्गंधीए एगओ चिडित्तए ।, आय नो कपा एगस्स निग्गथस्स दुन्ह मिग्गंधीणं एगओ चिटित्तए २, तस्य नो कापड कुन निपाणं EASGEEK
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy