SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ कल्पसूब ॥१८९॥ 5-15455689+ लादौ स्थितस्य तस साधोः पुज्वागमणेणं ति आपममात् पूर्वकालं अथवा पूर्व साधुराणतः पक्षादायको गहुं प्रवृत्त इति पूर्वागमनेन हेतुना पूर्वायुक्तस्तन्दुलोदनः कल्पते, पश्चादायुक्तो भिलिङ्गसूपो-मसूरदालिाषिकदालिर्वा सस्नेहसूपो वा न कल्पते, तत्र पूर्वायुक्तः-साध्वागमनात् पूर्वमेव खार्थे गृहस्थैः पक्तुमारब्धः, साधावागते च यः पक्तुमारब्धः स पश्चादायुक्तः स च न कल्पते उद्गमादिदोषसम्भवात्, पूर्वायुक्तस्तु कल्पते तदभावात् , एवं शेषालापकद्वयमपि भाव्यम् । जे से सत्वेस्यादिना सनहस्तु स्पष्ट एव, केचित्तु यचुल्यामारोपित्तं तत्पूर्वायुक्तं, अन्ये तु वत्समीहितं तत्पूर्वायुक्तं, समीहित नाम-पत्याकार्थमुपढौकितं, एतौ च द्वावप्वनादेशी, दिशस्वयं साध्यागमनात् पूर्व गृहिभिः स्वार्थमुपस्क्रियमाणं तत्पूर्घायुक्तं तथा चागमः-"पुब्बाउत्तारुहिनं, केसिंधि संगीहि तुजं तत्थ । एए न हुंति दुन्नि वि, पुन्वपवत्तं तुजं तत्व ॥१॥" अनादेशे त्वयं हेतु:--"पुवालहिए असमी-हिए अ किं बुज्झइ न खल्लु भन्नं । तम्हा जं खलु उचि, तं तु पमाणं न इअरं तु ॥२॥ बालगच्छाईहि, नाजं आयरमणासरेहिं ६ |च । जं जुग्गं तं गिण्हइ, दवपमाणं च जाणिज्जा ॥३॥" ॥ ३३ ॥ ३४ ॥ ३५॥ .. बासावासं प० निग्गंथस्स गाहावदकलं पिंडबायपडिआए. अणुपविल्स निगिजिना नि ग्गिझिअ बुष्टिकाए निवहजा कप्पह से अहे आरामंसि वा जाव उनागछिलए, नो से क. प्पइ पुव्वगहिएणं भत्तपाणेणं वेलं उवायणाचित्तए, कप्पडू से पुण्यात विषडणं भुचा SCखन ॥१८९॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy