SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ दिकं लंघयन्ति नद्यादिकं वा तरन्ति, लासका ये रासकान् ददति जयशब्दप्रयुक्तारो वा भाण्डा इत्यर्थः आरक्षकाःतलवराः क्वचिदारक्खग त्ति स्थाने आइक्खग ति पाठस्तत्र आख्यायका ये शुभाशुभमाख्यान्ति । लङ्घा-महावंशाग्र| खेलकाः, मङ्खाः- चित्रफलकहस्ताः भिक्षाका - गौरीपुत्रका इति वित्ताः । तूणइल्ला तूणीरधराः तूणाभिधानवाद्यवन्तो वा, तुम्बवीणिका - वीणावादकाः, अथवा तुम्बाः किन्नरीलपन्यादिवादका वीणिका - वीणावादिनः, अनेके ये तालाचरा :- तालादानेन प्रेक्षाकारिणः तालान् कुट्टयन्तो वा ये कथां कथयन्ति तैरनुचरितं - सेवितं यत्तत्तथा, कुरुत स्वयं कारयत चान्यैः ॥ १०० ॥ तणं कोटुंबियपुरिसा सिद्धत्थेणं रन्ना एवं वृत्ता समाणा हहतुट्ट जाव हयहियया करयल जाव पडिणित्ता खिप्पामेव कुंडपुरे नगरे चारगसोहणं जाव उस्सवित्ता जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छंति उवागच्छित्ता करयल जाव कट्टु सिद्धत्थस्स खत्तियस्स रन्नो एयमाणत्तियं पञ्चप्पिणंति ॥ १०१ ॥ व्याख्या - तरणं कोटुंबियेत्यादितः पञ्चपिणंति त्ति यावत् सुगमम् ॥ १०१ ॥ तसे सिद्धत्थे या जेणेव अट्टणसाला तेणेव उवागच्छइ उवागच्छित्ता जाव सव्वारोहेणं सव्वपुष्पगन्धवत्थ मल्लालंकारविभूसाए सव्वतुडियसद्दनिनाएणं महया इडीए महया
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy