SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ध्यायन्तः स्थास्याम इति सम्बधार्य सम्मत्या गातटे बर्द्धितासंस्कृतालकत्वाजटिलास्तापसाः सञ्जज्ञिरे । यो च कच्छमहाकच्छसुतौ नमिविनमिनामानौ देशान्तरायातौ भस्तेऽवहीलनां कृत्वा पित्रनुरागात् ताभ्यामेव सह विहतवन्तौ तौ च वनाश्रयणकाले पितृभ्यामेव सम्बोधितौ, भो दारुणः खल्विदानीमस्माभिर्वनवासविधिराश्रितः, तस्माद्यात यूयं खगृहाणि उपसर्पत वा भगवन्तं स एवाभिलषितफलदो भविष्यति, इति पित्रोर्वचः प्रमाणीकृत्य कृतपितृप्रणामो भगवत्समीपमागत्य प्रतिमास्थिते भगवति जलाशयेभ्यो नलिनीपत्रैरुदकमानीय सर्वतः प्रवर्षणमाजानूच्छूयमानं सुगन्धिकुसुमप्रकरं च कृत्वा प्रतिदिनमुमयसम्ध्यं क्षितितलनिहितोत्तमाकरजानू राज्यसंविभागप्रदो भवत्विति विज्ञप्योभयपार्थे खगव्यग्रहस्तौ तस्थतुः, एवं च कियता कालेन धरणो नाम नागराजा भगवन्तं वन्दितुमागतः, स च ताभ्यामविज्ञसोऽप्यनवीत्, भो! भगवान् वक्तसको नास्स किञ्चिदस्त्यतो मा भगवन्तं याचेयां, |भगवतो भक्त्याऽहमेव युवाभ्यां दास्यामीति भणित्वाऽष्टचत्वारिंशत्सङ्ख्याका विद्यास्तत्र गोरीगान्धारीरोहिणीप्रज्ञसिलक्षणाश्चतस्रो महाविद्याथ पाठसिद्धा एव दत्तवान्, उक्तवांश्चमाभिर्विद्याभिर्विद्याधरर्द्धिप्राप्ती सन्तौ खजनं जनपदं च गृहीत्वा यातं युवां वैतात्ये नगे दक्षिणविद्याधरश्रेण्यां गौरेयगन्धारप्रमुखानष्टौ निकायान् रथनूपुरचक्रवालप्रमुखानि च पञ्चाशनगराणि, उत्तरश्रेण्यां च पण्डकशालयप्रमुखानष्टौ निकायान् गगनवल्लभप्रमुखाणि च पष्टिनमराणि निवास विहरतमिति । ततस्तौ तलब्धप्रसादौ कामितं पुष्पकविमानं विकुर्य तीर्थकरं नागराजं च १ भावनारिंशत्याहनसंख्याका' इति पाठच सम्यक् आवश्यकाविसूत्रेषु तथैव प्रतिपादितत्वात् । कडक ऊन-कदवारका क०३९
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy