________________
।
कल्पसूत्र०
॥१७॥
SCSAECASEASE%ERENA
व्याख्या-अजरक्खे त्ति दशपुरनगरे पुरोहितः सोमदेवस्तद्भार्या सोमरुद्रा तस्यास्तनय आर्यरक्षितनामा विदेशे किरणाव० गत्वा चतुर्दश विद्या अधीत्यागतो राजादिकृतकरिस्कन्धारोपणादिबहुसन्मानो मातुः प्रणामावसरे विशेषहर्षमदृष्ट्वा । तत्कारणमपृच्छत् , तया परमाईलोचे किमनेन नरकपातहेतुनाऽधीतेन यदि च मां मन्यसे तदा दृष्टिवादमधीष्व । ततस्तं बिभणिषुदृष्टीनां-दर्शनानां वादो-विचार इति नामाप्यस्य शोभनमिति निशि ध्यात्वा प्रातरम्बां पृष्ट्वा इक्षुवाटकस्थखमातुलतोसलिपुत्राचार्यसमीपे गच्छन् खमिलनार्थमागच्छन् मित्रहस्ते सार्द्धनवेक्षुयष्टीः सार्द्धनवपूर्वाध्ययनसूचिका दृष्ट्वा शकुनं मत्वा खमातुरर्पणायादिश्योपाश्रयद्वारं प्राप्तो ढहरश्राद्धकृतविधिना स मुनीन् गुरुन् नत्वोपवि|वेश । ततः श्राद्धावन्दनेन गुरुभिरभिनवश्राद्ध इत्युक्तः साधुभिरुपलक्षितश्च खखरूपं प्रोचे । गुरुभिस्तु योग्यमवगम्य 8 खजनाद्युत्प्रव्राजनभीत्याऽन्यत्र गत्वा प्रत्राजितोऽध्यापितश्च खान्तिकस्थं श्रुतं, तदनु च पूर्वाध्ययनार्थ श्रीवज्रसमीपे गच्छन्नुजयिन्यां श्रीभद्रगुप्तसूरिमनशनिनं निरयामयत्, ततः 'यो हि सोपक्रमायुष्को, वज्रेण सह यामिनीं । एकामपि वसेत्सोऽनु-म्रियतेऽत्र न संशयः ॥१॥ इति विचिन्त्य गुरुभिस्त्वया पृथगालये स्थित्वाऽध्येयमिति पूर्वोदितः सन्नुपाश्रय उपधिं मुक्त्वा श्रीवज्रमवन्दत, ततः सोऽद्यास्मत्पायसपतद्ग्रहः केनाप्यागन्तुकजनेन पीतः किञ्चिचास्थादिति रात्रिदृष्टस्वप्नानुसारेण किञ्चिन्यूनदशपूर्वाध्येतारं तं मत्वा खरूपं च पृष्ट्वा पृथगुपाश्रयस्थितमप्यध्यापयत् , दशमपूर्वयमकेष्वधीयमानेषु पितृभिः सन्देशकैराकारणेऽप्यनागमने तलघुभ्राता फल्गुरक्षितः प्रेषि, तेन प्रबोध्य सोऽपि प्रताजितः, ततः खजनान् प्रबोधयितुमुत्सुकोऽध्ययनपराजितश्चेदं पूर्वमद्यापि कियदवशिष्यते इति गुरून् |
।।१८