SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ पप्रच्छ बिन्दुमात्रमधीतमुदधिसुल्यश्चावशिष्यते, इति गुरुभिरुक्ते भग्नोत्साहोऽपि गुरुगिरी कियध्यैष्ट, तती देतोपयोगैशुरुमि शेषश्रुतस्य खस्मिन्नेव ब्युच्छेदं विज्ञायानुज्ञातः सन् सफलल्गुरक्षितोऽपि दर्शपुर प्राप, ता राजादिनिर्मितप्रवेशमहा मातृभगिन्यादिखजनान् प्रात्राजयत् , पिता तुः पुत्राधनुरागेण प्रबजिती, पर स्नुपादिहिया धौतिकयझेपवीतच्छत्रिकोपान(त्)कमण्डलूनि न मुमोच, तसो गुरुशिक्षया चालैः सकलसाधुनन्दनेऽपि भवन्तं छत्रिकावन्तं न वन्दामह इत्युक्तश्छंत्रिकाममुचत् , क्रमेण तथैव कुण्डिकां यज्ञोपवीतमुप्तानहावपि च, धौतिकन्तु तथापि न मुक्तवान् । अन्यदा चानशनिनि साधौं मृतें गुरुशिक्षया साधुषु: वैयावृत्यकृते परस्परं कलहायुमानेषु किमत्र महती निर्जराऽस्तीति गुरुं प्रपच्छ, गुरुमिरोमित्युक्तेऽहं वहामीत्यूचेऽत्रोत्पद्यमानानुपसर्गान् यदि सोढुं शिक्नुथ तदा वहतापरथाऽस्माकमरिष्टमिति गुरूक्ते स तमुत्क्षिप्य ब्रजन् गुरुशिक्षया बलिधोतिकाकर्षणे गुरुणा वोलपट्ट परिधापितः, ततः पश्चास्थितस्नुपादिदर्शनालजितोऽपि एष उपसर्गः सोढव्य इति विचिन्य तत्कायें कृत्वा प्रधादागात्, ततः किमेतदानयत धौतिकमिति गुरूक्ते बमाण किमथ धौतिकेन यद् द्रष्टव्य तत्तु दृष्टमिति चौलपट्ट र एवास्तु, तथापि त्रपया भिक्षामहिण्डमाने तस्मिन् गुरक साधून शिक्षवित्वाऽन्यत्र विहतवन्तः, सौववस्तु संख वित्स भुक्तवन्तः, स तु थुषित एवास्थात्, द्वितीयदिने गुरुभिरागत कृत्रिमकोपकरणे तेषु किमषरू मोतीति प्रतिवदस्य गुरुमिहिन गमने स एव जगाम, कस्यापीभ्यगृहेऽज्ञानादपरद्वारेण व्रजस्तैन द्वारेणहीत्युक्त श्रीपंसस्तत आयान्ती सुन्दरेति वदंवत्र द्वात्रिंशन्मोदकान् लब्ध्वाऽऽगतः, द्वात्रिंशच्छिष्या अस्माकं परम्परयाँ
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy