________________
कल्पसूत्र०
ASSIS
BRE
भविष्यन्तीति गुरुरपि निमित्तमग्रहीत् । ततः प्रथमलाभत्वादु गुरूक्या तेषु साधूनां दत्तेषु पुनः परमानमानीय खयं बुभुजे, लब्धिसम्पन्नत्वाद्वालग्लानादीनामाधारश्च जज्ञे । ततस्तस्य च गच्छे त्रयः पुष्पमित्राः दुषेलिकापुष्प १ घृतपुष्प २ वस्त्रपुष्प ३ मित्राश्चत्वारश्च महाप्रज्ञा दुर्बलिकापुष्पमित्र १ वन्ध्य २ फल्गुरक्षित ३ गोष्ठामाहिला ४ बभूवुः । एकदा चन्द्रः श्रीसीमन्धरवचसा कालकसूरिवत् श्रीआर्यरक्षितसूरीन् परीक्ष्य वन्दित्वा शालाद्वारं परावर्त्य गतस्ततस्तैर्मेधाहानि विभाव्य सूत्रस्य चतुर्दाऽप्यनुयोगः पृथग्व्यवस्थापित इत्यार्यरक्षितखरूपम् ॥
थेरस्स णं अजरक्खस्स कासवगुत्तस्स अज्जनागे थेरे अंतेवासी गोअमसगुत्ते ८, थेरस्स णं अजनागस्स गोयमसगुत्तस्स अजजेहिले थेरे अंतेवासी वासिटुसगुत्ते ९, थेरस्स णं अजजेहिलस्स वासिटुसगुत्तस्स अज्जविन्दू थेरे अंतेवासी माढरसगुत्ते १०, थेरस्स णं अज
माढरसगुत्तस्स अजकालए थेरे अंतेवासी गोयमसगुत्ते ११, थेरस्स णं अज्जकालगस्स गोयमसगुत्तस्स इमे दुवे थेरा अंतेवासी गोयमसगुत्ता थेरे अज्जसंपलिए १२, थेरे अजभदे, एएसिं दुन्हवि थेराणं गोयमसगुत्ताणं अजवुड्डे थेरे अंतेवासी गोयमसगुत्ते १३, थेरस्स णं अजवुढस्स गोमयसगुत्तस्स अज्जसंघपालिए थेरे अंतेवासी गोयमसगुत्ते १४, थेरस्स णं अज्जसंघपालियस्स गोयमसगुत्तस्स अज्जहत्थी थेरे अंतेवासी कासवगुत्ते १५. थेरस्सणं
ॐ ॐॐ
॥१७॥