________________
ऊया
कल्पसूत्र० मादधुः ॥ १२॥ बढ़ा तर्वया जन्म-गेहाद्रम्भागृहत्रयम् । ताः पूर्वस्यां दक्षिणस्या-मुत्सरस्यां व्यधुस्ततः ॥१३॥3 किरणाव ॥८१॥
याम्यरम्भागृहे नीत्वाऽभ्यङ्गं तेनुस्तु तास्तयोः। मानचाशुकालका-रादि पूर्वगृहे ततः ॥१४॥ उत्तरेऽरणिकाष्ठाभ्या-मुत्पाबानि सुचन्दनः। होम कृत्वा ववन्धुस्ता, रक्षापोहलिका द्वयोः ॥१५॥ पर्वतायुभवेत्युक्त्वा, स्फालयनश्मगोलको । जन्मस्थाने च तो नीत्वा, स्वखदिक्षु स्थिता जगुः ॥१६॥ एताश्च । प्रत्येकं च सामानिकीचत्वारिंशच्छतान्विताः । महत्तराभिः प्रत्येकं, तथा चतसृभिर्युताः ॥१७॥ अङ्गरक्षैः षोडशभिः, सहस्रैः सप्तभिस्तथा। अनीकैस्तदधीशैश्च, सुरैश्वान्यमहर्द्धिभिः ॥१८॥ आभियोगिकदेवकृतैर्योजनप्रमाणविमानैरत्रायान्ति । इति दिकुमारिकामहोत्सवः ॥ ततः सिंहासनं शाकं, चचालाचलनिश्चलम् । प्रयुज्याथावधिं ज्ञात्वा, जन्मान्तिमजिनेशितुः X॥१॥ (संखेण भवणवासी १, घंतरदेवा य पडहसद्देणं २। उटुंति यससमंता, जोइसिआ सिंहनाएणं ३॥२॥ हकप्पाहिवा वि चलिआ, घंटासहेण बोहिया संता। सबनिसमुदएणं, इंति इहं माणुसं खित्तं ॥३॥) वयेकयोजना |घण्टा, सुघोषां नैगमेषिणा । अवादयत्ततो घण्टा-रेणुः सर्वविमानगाः॥४॥शकादेशं ततः सोवैः, सुरेभ्यो ज्ञापयत्खयम् । तेन प्रमुदिता देवा-श्चलनोपक्रमं व्यधुः ॥५॥ पालकाख्यामरकृतं, लक्षयोजनसम्मितम् । विमान में
॥८१॥ पालकं नामा-ध्यारोहत्रिदशेश्वरः ॥६॥ पालकविमाने पुरतोऽयमहिषीणामष्टौ भद्रासनानि, वामतश्चतुरशीति* सहस्रसामानिकसुराणां तावन्ति भद्रासनानि, दक्षिणतो द्वादशसहस्राभ्यन्तरपार्षदानां तावन्ति भद्रासनानि चतु
दशसहस्रमध्यपार्षदानां तावन्त्येव भद्रासनानि एवं षोडशसहस्रबाह्यपार्षदानामपि षोडशसहस्रभद्रासनानि, पृष्ठतः
S