________________
55ARASTRA
दिक्कुमार्यों देव्योऽभ्यायान्ति तास्त्वेवम्,-दिक्कुमार्योऽष्टाधोलोक-बासिन्यः कम्पितासनाः । अर्हजन्मावधेर्ता
त्वाऽभ्येयुस्तत्सूतिवेश्मनि ॥ १॥ भोगङ्करा १ भोगवती २, सुभोगा ३ भोगमालिनी ४ । सुवत्सा ५ वत्समित्रा Bाच ६, पुष्पमाला ७ त्वनिन्दिता ८॥२॥ नत्वा प्रभु तदम्बां चे-शाने सूतिगृहं व्यधुः । संवर्त्तनाशोधयन् क्ष्मा
मायोजनमितो गृहात् ॥३॥ मेघङ्करा १ मेघवती २, सुमेघा ३ मेघमालिनी ४ । तोयधारा ५ विचित्रा ६ च, वारिषेणा ७ बलाहिका ८॥ ४ ॥ अष्टोद्धृलोकादेत्यैता, नत्वाऽर्हन्तं समातृकम् । तत्र गन्धाम्बुपुष्पौध-वर्ष हर्षाद्वितेनिरे ॥ ५॥ अथ नन्दो १ त्तरानन्दे २, आनन्दा ३ नन्दिवर्द्धने ४ । विजया ५ वैजयन्ती ६ च, जयन्ती तू चापराजिता ८॥ ६ ॥ एताः पूर्वरुचकादेत्यालोकार्थ दर्पणमग्रतो धरन्ति । समाहारा १ सुप्रदत्ता २, सुप्रबुद्धा ३ है यशोधरा ४ । लक्ष्मीवती ५ शेषवती ६, चित्रगुप्ता ७ वसुन्धरा ८ ॥७॥ एता दक्षिणरुचकादेत्य स्नानार्थ करकृतभृङ्गारा गीतगानं विदधति । इलादेवी १ सुरादेवी २, पृथिवी ३ पद्मवत्यपि ४ । एकनासा ५ नवमिका ६, भद्रा ७ शीते ८ ति नामतः॥८॥ एताः पश्चिमरुचकादेत्य वातार्थ व्यजनपाणयोऽग्रे तिष्ठन्ति । अलम्बुसा १ मितकेशी २, पुण्डरीका च ३ वारुणी ४ । हासा ५ सर्वप्रभा ६ श्री ७ ही ८-रष्टोदगुरुचकाद्रितः ॥९॥ एता उत्तररुचकादेत्य चामराणि वीजयन्ति । चित्रा १ च चित्रकनका २, शतेरा ३ वसुदामिनी ४। दीपहस्ता विदिश्वेत्या-स्थुर्विदिगुरुचकाद्रितः ॥१०॥ रुचकद्वीपतोऽभ्येयु-श्चतस्रो दिकुमारिकाः । रूपा १ रूपासिका २ चापि, सुरूपा ३ रूपकावती ४॥ ११ ॥ चतुरङ्गुलतो नालं, छित्त्वा खातोदरेऽक्षिपन् । समापूर्य च वैडौं-स्तस्योर्द्व पीठ
FAAKASARAKAC+Cडल,
२१ क.