________________
कल्पसूत्र ० ॥ १७७॥
अज्जका लगायरिओ विहरंतो उज्जेणिं गओ, तत्थ वासावासं ठिओ, तत्थ नगरीए बलमित्तो राया, तस्स कणिट्टो भाया भाणुमित्तो जुवराया, तेसिं भगिणी भाणुसिरी नाम, तस्स पुत्तो वलभाणू णाम सो अ पगिइभद्दविणीययाए साहूणं पज्जुवासति, आयरिएहिं से धम्मो कहिओ पडिबुद्धो पचाविओ अ, तेहि अ वलमित्तभाणुमित्तेहि रुट्ठेहिं कालगज्जो अपजोसविओ निसिओ कओ । केह आयरिआ भांति - जहा बल| मित्तभाणुमित्ता कालगायरिआणं भागिणेज्जा भवंति, माउलो ति काउं महंतं आयरं करेंति अन्भुट्ठाणाइअं तं च पुरोहिअस्स अप्पत्तिअं भणइ अ एसो सुद्धपासंडो वेदाइबाहिरो, रण्णो अंतो पुणो पुणो उल्लवंतो आयरिएण णिष्पट्टप्पसिणवागरणो कक्ष, ताहे सो पुरोहिओ आयरिअस्स पदुट्टो रायाणं अणुलोमेहिं विप्परिणामेति -- एरिसया महाणुभावा एते जेणं पहेणं गच्छति तेणं पहेणं जति रण्णो गच्छति पयाणि वा अक्कमति तो असिवं भवति तम्हा बिसजेह ताहे विसजिआ । अण्णे भणति रण्णा उवाएणं विसज्जिया, कहूं ? सङ्घमि नगरे रण्णा अणेसणा कराविआ ताहे णिग्गया, एवमादिआण कारणाणं अण्णतमेण निग्गता, विहरता पतिद्वाणं नगरं ते पट्ठिआ, पतिद्वाणसमणसंघस्स व अज्ञ्चकालगज्जेहिं संदिट्ठे-जावाहं आगच्छामि ताव तुन्भेहिं णो पज्जोसविअवं । तत्थ य सालवाहणो राया सो अ सावओ सो अ कालगजं इंतं सोऊण निग्गओ अभिमुद्दो समणसंघो अ महाविभूईए पविट्ठो कालगज्जो, पविट्ठेहि अ भणिअं भद्दवयसुद्धपंचमीए प्रज्जोसविज्जइ समणसंघेण पडिवण्णं, ताहे रण्णा भणिअं तद्दिवसं मम लोगाणुक्तीए इंदो अणुजाएअबो
किरणाव०
1120011