________________
कल्पसूत्र ०
॥१०२॥
भणिओ इअ गओ सो ॥ ११ ॥ वच्चंतस्स य पडिअं, खंधाउ सुवण्णवालुआपुलिणे । वत्थं कंटयलग्गं, घेचूण य सो दिओ चलिओ ॥ १२ ॥ " परं स द्विजो लज्जया पुनर्मार्गयितुमशक्नुवन् भगवतः पृष्ठलमो वर्ष यावद्वभ्राम । पश्चाच्च तेन तदर्द्ध पतिते गृहीते भगवान् तेण परंति ततः परं यावज्जीवमचेलको बभूव । पाणिपडिग् गहिए ति पाणि| पतंग्रहिकः - पाणिपात्रः खामी हि सप्रावरणधर्म्मस्थापनार्थं देवदूष्यपरिग्रहं चक्रे, तथा प्रथमपारणकं सपात्रधर्म्मज्ञापनार्थ पात्र एव विहितवान् ततः पाणिपात्र इति । निचं वोस त्ति नित्यं प्रव्रज्याप्रतिपत्त्यनन्तरं यावजीवं व्युत्सृष्टकायः परिकर्म्मणा वर्जनात् त्यक्तदेहः, एवं चाध्वनि विहरति सति भगवति 'मंदाइणीनदीपुलिणे मधुसित्थचिक्खिले भगवतो पादेसु चक्कंकुसाइलक्खणाणि दीसंति । तत्थ पूसो नाम सामुद्दितो सो ताणि पासिऊण | चिंतेति 'एस चकवट्टी गतो एंगागी वच्चामि णं वागरेमि तो मम एत्तो भोगा भविस्संति सेवामि णं कुमारत्तणेण' सामी वि थूणगस्स सन्निवेसस्स बाहिं पडिमाए ठिओ । तत्थ सो सामिं पेच्छिऊण चिंतेति 'अहो मए पलालं अहिज्जति, एएहिं लक्खणेहिं न जुत्तं एतेण समणेण होउं' इओ अ सको देवराया ओहिणा पलोएति, कहिं अज्ज सामी । ताहे सामिं पेच्छति तं च पूसं, आगतो सामिं वंदित्ता भणति, भो पूस ! तुमं लक्खणं न याणसि, एसो अपरिमितलक्खणो, ताहे वण्णेइ लक्खणं अभंतरगं 'गोखीरगोरं रुहिरं पसत्थं' न होति अलिअं, एस धम्मवरचाउरंत चक्कबट्टी देविंदनरिंदपूजितो, भविअजणकुमुदानन्दकारओ भविस्सति । इअ भणिऊण सुरिंदों, पूजइ धणकणगरयणरासीहिं । सामुद्दिअं पहहूं, जिणो वि अण्णत्थ विहरेह ॥ १ ॥ जे केइ उवसग्गा उप्पजंति त्ति देवादि
किरणाय●
॥१०२॥