SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र० किरणाव० ॥१६६॥ भूआ तह होइ भूअदिन्ना य । सेणा वेणा रेणा, भगिणीओ थूलभद्दस ॥१॥ थेरस्स गं अजथूलभद्दस्स गोयमसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था, तं जहा-थेरे अजमहागिरी एलावच्चसगुत्ते, थेरे अजसुहत्थी वासिटुसगुत्ते । थेरस्स णं अजमहागिरिस्स एलावच्चसयुत्तस्स इमे अट्ठ थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं जहा-थेरे उत्तरे १, थेरे वलिसहे २, थेरे धणडे ३, थेरे सिरिहे, ४, थेरे कोBI डिन्ने ५, थेरे नागे ६, थेरे नागमित्ते ७, थेरे छलए रोहगुत्ते कोसियगुत्ते णं ८, थेरेहितो ___णं छलएहितो रोहगुत्तेहिंतो कोसियगुत्तेहिंतो तत्थ णं तेरासिया निग्गया। | व्याख्या वित्थरवायणाए पुण इत्यादितः कासवगुत्ते पणिवयामीति पर्यन्तम् , तत्र अस्यां किल वाचनायां भूरिशो भेदा लेखकदोषहेतुका एवावसेयाः, तत्तत्स्थविराणां च शाखाः कूलानि च प्रायः सम्प्रति नावसीयन्ते, संज्ञान्तरतिरोहितानि वा भविष्यन्तीति पाठविषयकनिर्णयं कर्तुमशक्यत्वेनात्र तद्विद एव प्रमाणम् । तत्र कुलमेकाचार्यसन्ततिः, गणस्त्वेकवाचनाचारमुनिसमुदायः । यदुक्तम्-"तत्थ कुलं विन्नेअं, एगायरिअस्स संतती जा ओ । दुन्ह कुलाणमिहो पुण, साविख्खाणं गणो होइ ॥१॥" शाखास्तु एकाचार्यसन्ततावेव पुरुषविशेषाणां पृथक्पृथगन्वयाः, अथवा *CCESALESEASESS ॥१६६॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy