________________
त्यादि व्यक्तम् , एवं च णं विहरइ ति एवमीर्यासमित्यादिगुणयोगेन विहरति-आस्ते ॥ ११९ ॥ तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं अणुत्तरेणं दसणेणं अणुत्तरेणं चरित्तेणं अणुत्तरेणं आलएणं अणुत्तरेणं विहारेणं अणुत्तरेणं वीरिएणं अणुत्तरेणं अजवेणं अणुत्तरेणं महवेणं अणुत्तरेणं लाघवेणं अणुत्तराए खंतीए अणुत्तराए मुत्तीए अणुत्तराए गुत्तीए अणुत्तराए तुट्रीए अणुत्तरेणं सच्चसंजमतवसुचरियसोवचियफलनिव्वाणमग्गेणं अप्पाणं भावेमाणस्स दुवालससंवच्छराई विइकंताई तेरसमस्स संवच्छरस्स अंतरा वहमाणस्स जे से गिह्माणं दुच्चे मासे चउत्थे पक्खे वइसाहसुद्धे तस्स णं वइसाहसुद्धस्स छायाए पोरिसीए अभिनिविट्टाए पमाणपत्ताए सुव्वएणं दिवसेणं विजएणं मुहुत्तेणं जंभियगामस्स नगरस्स बहिया उज्जुवालियाए नईए तीरे वेयावत्तस्स चेइयस्स अदूरसामंते सामागस्स गाहावइस्स कटकरणंसि सालपायवस्स अहे गोदोहियाए उक्कडयनिसिजाए आयाव णाए आयावेमाणस्स छट्रेणं भत्तेणं अपाणएणं हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं झाणंतरियाए वहमाणस्स अणते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुन्ने केवलवरनाणदसणे समुप्पन्ने ॥ १२०॥
SASSACROSACSR-NAAMSANSAR
२९क०