________________
कल्पसूत्र०
॥१८॥
ASTERES45
छारमलकादीनां परिभोगः सचित्तादीनां च परिहारः, तत्र च सचित्तद्रव्यं शैक्षो न प्रत्राज्यते अतिश्रद्धं
किरणाव० राजानं राजामात्यं वा विना, अचित्तद्रव्यं वस्त्रादि न गृह्यते, मिश्रद्रव्यं च सोपधिकः शैक्षः एवमाहारविकृतिसंस्तारकादिद्रव्येषु परिभोगपरिहारौ योज्यौ १, क्षेत्रस्थापना-सक्रोशं योजनं ग्लानवैद्यौषधादौ च कारणे चत्वारि पञ्च वा योजनानि २ कालस्थापना-चत्वारो मासास्तत्र कल्पन्ते ३ भावस्थापना-क्रोधादीनां विवेकर्याभाषादिसमितिषु चोपयोग ४ इति ॥ ७॥८॥ वासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा निग्गंथीण वा सवओ समंता सकोसं जोअणं ओग्गहं ओगिन्हित्ता णं चिहिउं अहालंदमवि ओग्गहे ॥ ९॥ व्याख्या-वासावासमित्यादितःअहालंदमवि ओग्गहे त्ति पर्यन्तम् , तत्र वर्षावासं पर्युषितानां स्थितानां निर्ग्रन्थानां | निर्ग्रन्थीनांवा सर्वतः चतसृषु दिक्षु विदिक्षु च सकोसंयोजनमवग्रहमवगृह्य अथालंदमपीति अथेत्ययं निपातः लन्दमिति कालस्याख्या ततोलन्दमपि स्तोककालमप्यवग्रहे स्थातुं कल्पते न बहिर्लन्दकालमपि स्थातुं कल्पते, तत्र यावत्कालेनोद
॥१८॥ काः करः शुष्यति तावान् कालो जघन्यं लन्द, उत्कृष्टं पञ्चाहोरात्रास्तयोरन्तरे मध्यं, यथा-रेफप्रकृतिरप्यरेफ-10 प्रकृतिरपीति, एवं लन्दमप्यवग्रहे स्थातुं कल्पते अलन्दमपि यावत् षण्मासानेकत्रावग्रहे स्थातुं कल्पते, ऊर्ध्वाधोमध्यग्रामान् विना चतसृषु दिक्षु गजेन्द्रपदादिगिरेर्मेखलाग्रामस्थितानां तु पदसु दिक्षु उपाश्रयात्सार्द्ध