SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ निघाणमाइएसु अ देवकज्जेसु अ देवसमुदइएस अ देवसमितीसु अ देवसमवासु अ देवपओअणेसु अ एगयओसहिआ समुवागया समाणा पमुइअपकीलिआ अट्ठाहियारुवाओ महामहिमाओ करेमाणा पालेमाणा विहरिंति"त्ति श्रीजीवाभिगमोक्तामष्टाहिकां देवादयः कं कुर्युः १ ततो भाद्रसितपञ्चम्या अर्वा‍ आषाढपूर्णिमाया आरभ्य ये ये पर्युषणाप्रकारास्ते सर्वेऽपि श्रीपर्युषणाकल्पकर्षणपूर्वकवर्षासामाचारीस्थापनरूपा एव न पुनः सांवत्सरिकप्रतिक्रमणादिविशिष्टाः । नन्वेते पर्युषणाप्रकाराः सम्प्रति कथं न क्रियन्ते ? उच्यतेव्यवच्छिन्नत्वात् । तथाऽभिवर्द्धितवर्षे विंशत्यादिदिनैः क्रियमाणगृहिज्ञातावस्थानरूपपर्युषणाप्रकारस्यापि व्यवच्छिन्नत्वात् सम्प्रति तदपि कर्त्तुमनुचितं, प्रतिक्रमणादिकृत्यानि तु दूरापास्तानीत्यत्र बहु वक्तव्यं ग्रन्थगौरवभयान्नेह प्रतन्यते, अत एव कालावग्रहो जघन्यतोऽपि भाद्रपदसितपञ्चम्याश्चतुर्थ्या वारभ्य कार्तिकचतुर्मासिकान्तः सप्ततिदिनमान एवोक्तो न पुनः शतदिनमानः । कश्चित्तु 'चाउम्मासुकोर्स सत्तरिराइंदिया जहन्त्रेणं'ति वचनादेकसप्ततिदिनादारभ्यैकदिनोनचातुर्मासिकं यावन्मध्यममवग्रहं स्वीकृत्य पर्युषणानन्तरं मासवृद्धौ दिनानां शतमपि न दोषायेति धार्श्वमवलम्बते, तदयुक्तम्, मध्यमत्वमपि पञ्चाशद्दिनलक्षणानियतावग्रहमध्यात् पञ्चपञ्चदिनवृद्ध्या हान्या वा स्यान्न पुनः पर्युषणानन्तरमपि दिनवृज्या अन्यथा कार्तिकचतुर्मास कानैयत्यं स्यादित्यलं प्रपञ्चेनेति । उत्कर्षतो वर्षायोग्यक्षेत्रान्तराभावे आषाढमासकल्पेन सह पाश्चात्यवृष्टिसद्भावान्मार्गशीर्षेणापि सह पाण्मासिक इति । तत्र द्रव्य १ क्षेत्र २ काल ३ भाव ४ स्थापना चैवं द्रव्यस्थापना- तृणडगलः
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy