________________
कल्पसूत्र० ॥ ४४ ॥
स्खत्तिआणी तंसि तारिसगंसि वासघरंसि अभितरओ सचित्तकम्मे बाहिरओ दूमिअघट्टमट्ठे विचित्तउल्लोअचित्तिअतले मणिरयणपणासिअंधयारे बहुसमसुविभत्तभूमिभागे पंचावन्न सरससुरहिमुक्कपुप्फपुंजोवयारकलिए कालागुरुपवरकुंदुरुक्कतुरुक्कडज्झंतधूवमघमघंतगंधुद्धआभिरामे सुगंधवरगंधिए गंधवट्टिभूए, तंसि तारिसगंसि सयणिज्जंसि सालिंगणवट्टिए उभओ बिब्बो - अणे उभओ उन्नए मज्झे णयगंभीरे गंगापुलिणवालुआउद्दालसालिसए उअविअखोमिअदुगुल्लपट्टपडिच्छन्ने सुविरइअरयत्ताणे रत्तंसुअसंवुडे सुरम्मे आइणगरूअबूरनवणीअतूलतुल्लफासे सुगंधवरकुसुमचुन्नसयणोवयारकलिए पुव्वरत्तावरत्तकालसमयंसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे एआरूवे उराले जाव चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा तंजहागय १ वसह २ सीह ३ मभिसेअ ४ दाम ५ ससि ६ दिणयरं ७ झयं ८ कुंभं ९ । पउमसर १० सागर ११ विमाण १२, भवण १२ रयणुच्चय १३ सिहिं च १४ ॥ १ ॥ ३२ ॥ व्याख्या – जं रयणिं च णमित्यादितः सिद्धिं चेति पर्यन्तम्, तत्र तंसीत्यादि तस्मिन् तादृशके - वक्तुमशक्यखरूपे प्रकृष्टपुण्यवतां योग्य इति यावत् वासघरंसि त्ति वासभवने अभिंतरओ त्ति अभ्यन्तरे भित्तिभागे सचि -
किरणाय०
॥ ४४ ॥