SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र ॥४७॥ मिउविसयसुहुमलक्खणपसत्थविच्छिन्नकेसराडोवसोहिअं, ऊसिअसुनिम्मिअसुजायअप्फोडि- किरणाव अलंगूलं, सोम, सोमाकार, लीलायत, नहयलाओ ओवयमाणं, नियगवयणमइवयंतं, पिच्छइ, सा गाढतिक्खग्गनहं, सीहं, वयणसिरीपल्लवपत्तचारुजीहं। ३ । ३५॥ व्याख्या-तओ पुणो हारेत्यादितश्चारुजीहमिति पर्यन्तं, तत्र ततः पुनर्नभस्तलादवपतन्तं-अवतरन्तं तदनु निजकवदनमतिपतन्तं-प्रविशन्तं सा त्रिशला सिंह पश्यति । कीदृशं ? पुनः हारेत्यादि व्याख्या प्राग्वत् । रमणिजपिच्छणिजं ति रमणीयं-मनोहरं अत एव प्रेक्षणीयं-द्रष्टुमर्हम् , थिरेत्यादि, स्थिरौ-दृढौ लष्टौ-कान्तौ प्रकोष्टीकलाचिके यस्य स तथा, वृत्ता-वर्तुलाः पीवराः-पुष्टाः सुश्लिष्टाः-अन्योऽन्यं सुसम्बद्धाः विशिष्टाः-प्रधानाः तीक्ष्णा|8 या दाढा-दंष्ट्रास्ताभिर्विडम्बितं-अलङ्कतं मुखं यस्य स तथा, ततो विशेषणकर्मधारयः तं, विडंबिअंति विवृतमिति केचित् परिकम्मिा ति परिकर्मिताविव परिकमिती जात्यकमलवत्कोमलौ प्रमाणेन-मात्रया शोभमानी लष्टौप्रधानौ ओष्ठौ यस्य स तथा तं, रत्तुप्पल त्ति रक्तोत्पलपत्रवन्मृदुकं-सुकुमालं च यत्तालु तच निलोलिता-निष्का|शिता लपलपायमाना वा अग्रा अग्र्या वा-प्रधाना या जिह्वा सा च विद्यते यस्य स तथा तं, मूसागय त्ति मूषा ॥४७॥ मृन्मयभाजनविशेषस्तत्र गतं-प्राप्तं वरं-प्रधानं तापितं-अग्निसम्पर्केण द्रवीकृतं अत एवाव यमानं यत्कनकंसुवर्ण प्राकृतत्वाद्विशेषणयोः परनिपाते मूषागतकनकतापिताऽऽव यमानं तद्वदृत्ते विमलतडित्सदृशे च नयने-लोचने
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy