________________
स्किसमाप्तिरिति । 'दोहिअ त्ति' मुनिसुत्रतनेम्योः सर्वत्रात्र तृतीवा ससम्पर्थे वावत् 'विइकतेहिं ति' । कोडाः||
समानं गोत्रं यस्य स तथा तस्स, जालंधरैः समानं गोत्रं यस्याः सा तथा तस्याः, पूर्वरात्रश्चासावपरसत्रश्च स एव का-18 हाललक्षणः समयो न त्वन्यः समाचारादिरूप इति पूर्वरात्रापरराषकालसमवस्तत्र मध्यरात्रे इत्यर्थः । इह चार्षत्वादे-ट।
करेकलोपः, अथवाऽयमपरात्रशब्दस्तथा च 'अर्द्धगते सर्व गतं' इति न्यायादपगता रात्रिरपरात्रः क्वचित् तु 'अड्डरत्तावरते खि' पाठस्तत्रार्धरात्रलक्षणो योऽपररात्रस्तत्र 'हत्युत्तराई ति' बहुवचनं बहुकल्याणकापेक्षं च्यवनादिकल्या-1|| मकचतुष्टयस्य उत्तरफल्गुनीजातत्वात् यद्वा फल्गुनी प्रोष्ठपदख भेद' इति सूत्रेण फल्गुनीशब्दस्य बहुवचनान्तताऽपि । यतु सन्देहविपौषधीकारः प्रथमसूत्र एष पचहत्युत्तरे ति पदं व्याख्यानयन् समासकरणेन बहुवचनमुद्भाव्य बहुवचन बहुकल्याणकापेक्षमित्युक्तवान् सद्भर्मसंहरणस्यापि कल्याणकत्वं सिध्यतु इति खमतानुरागेणैव बोध्यम् । कथमन्यथा व्याख्येयसूत्राऽभावेऽपि तदुद्भावयेत् , टिष्पनफकारेणाप्यत्रैव सूत्रे व्याख्येयसूत्रसद्भावेन तदुद्भावितमिति । 'जोगमुवागएणं ति' अर्थाचन्द्रेण सहेत्यर्थः, 'आहारवकंतीए त्ति' आहारापक्रान्त्या-देवाहारपरित्यागेनाऽथवाऽऽहारव्युत्क्रान्सा-अपूर्वाऽऽहारोत्पादनेन मनुष्योचिताऽऽहारग्रहणेनेत्यर्थः, एवमन्यदपि पदद्वयं व्याख्येयं । 'कुच्छिसि त्ति' कुक्षौ गर्भतया व्युत्क्रान्तः-उत्पन्न इति ॥२॥
समणे भगवं महावीरे तिन्नाणोवगए आविहोत्था, चइस्सामि त्ति जाणइ, चयमाणे न या
********************