SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र० किरणाव ॥१३॥ । तेणं कालेणं तेणं समएणं अरहा अरिटुनमी जे से वासाणं पढमे मासे दुच्चे पक्खे सावणसुद्धे, तस्स णं सावणसुद्धस्स पंचमीपक्खेणं नवन्हें मासाणं बहुपडिपुन्नाणं जाव चित्ताहिं नक्खत्तेणंजोगमुवागएणं आरोग्गारोग्गं दारयं पयाया।जम्मणं समुद्दविजयाभिलावेणं नेयव्वं, जाव तं होउ णं कुमारे अरिट्रनेमी नामेणं । अरहा अरिट्रनेमी दक्खे जाव तिन्नि वाससयाई कुमारे अगारवासमझे वसित्ता णं पुणरवि लोयंतिएहिं जियकप्पिएहिं देवेहिं तं चेव सव्वं भाणियव्वं, जाव दाणं दाइयाणं परिभाइत्ता ॥ १७२ ॥ व्याख्या-तेणं कालेणमित्यादितः परिभाइत्त त्ति पर्यन्तम्, तत्र रिष्टरत्नमयं नेमिं दिवि उत्पतन्तं माता खनेऽद्राक्षीदिति अपश्चिमशब्दवत् नपूर्वत्वात् अरिष्टनेमिः कुमारे त्ति अपरिणीतत्वात् अपरिणयनं त्वेवम्-एकदा यौवनाभिमुखं नेमिनं निरीक्ष्य शिवादेवी समवदत् 'वत्स ! अनुमन्यख पाणिग्रहणं, पूरय चास्मन्मनोरथं' खामी तु |'योग्यां कन्यां विलोक्य, करिष्येऽहं पाणिग्रहणमिति प्रत्युदतरत्' । ततः पुनरप्येकदा कौतुकरहितोऽपि भगवान् अनेकराजपुत्रमित्रपरिकरितः कृष्णायुधशालायामुपागमत् । तत्र कौतुकोत्सुकैर्मित्रैविज्ञप्तोऽङ्गुल्यग्रे कुलालचक्रवचक्रमभ्रामय, अनामयच्च सारङ्ग (शाङ्ग) धनुर्मृणालवत् , कौमोदकींगदां च यष्टिवदुत्पाट्य निजभुजतरौ शाखाश्रियं प्रापयद्, अपूरयच्च कमलवदादाय शङ्ख, तच्छब्देन शब्दाद्वैतं जगदभवदधिर इव सर्वोऽपि लोकः, गजाश्चादयस्तू ॥१३७॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy