SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ किरणाव० कल्पसूत्र० ॥५५॥ भासुरतरो-ऽतिभयङ्करोऽपनिवृत्तश्चाभिरामो हृद्य इति व्याख्यान्ति, तन्न ख्यातिमत् । यतस्तीर्थकृन्मातरः क्रूरात्मानमपि सिंहं सौम्याकारमेव खप्ने पश्यन्ति, कथं पुनः क्षीरसमुद्रमतिभयङ्करमिति खयमेवालोच्यम् । लोलंततोयेति निर्विभक्तिकपाठे तु तोयान्तपदेनापि सह विशेषणकर्मधारयः महामगर त्ति महान्तो मकराश्च मत्स्याश्च तिमयश्च तिमिङ्गिलाश्च निरुद्धाश्च तिलितिलिकाश्च-जलचरजन्तुभेदास्तेषामभिघातेन-पुच्छाद्यास्फोटनेन कर्पूर इव कर्पूर उजवलत्वात् फेनप्रसरो यत्र स तथा तं, महानई त्ति महानदीनां-गङ्गादीनां त्वरितवेगैरागतभ्रम-उत्पन्नभ्रमणो योऽसौ गङ्गावरौख्य आवर्तस्तत्र गुप्यत्-व्याकुलीभवत्, अत एवोच्चलत्-उच्छलत् प्रत्यवनिवृत्तं च-व्यावृत्तं भ्रममाणं-भ्रमणशीलं लोलं-खभावादस्थिरं सलिलं यस्य । ११ ॥४३॥ | तओ पुणो तरुणसूरमंडलसमप्पभं, दिप्पमाणसोहं, उत्तमकंचणमहामणिसमूहपवरतेयअ| टुसहस्सदिप्पंतनहप्पईवं, कणगपयरलंबमाणमुत्तासमुज्जलं, जलंतदिव्वदाम, ईहामिगउ| सभतुरगनरमगरविहगवालगकिंनररुरुसरभचमरसंसत्तकुंजरवणलयपउमलयभत्तिचित्तं, गंध व्वोपवजमाणसंपुन्नघोसं, निच्चं, सजलघणविउलजलहरगज्जियसहाणुनाइणा देवदुंदुहिमहारवेणं सयलमवि जीवलोयं परयंतं कालागुरुपवरकुंदुरुकतुरुक्कडझंतधूववासंगउत्तममघ ॥५५॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy