SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ व्याख्या-नमिस्स णं अरहओ इत्यादितो बायालीसं वाससहस्सहिं इच्चाइअमिति पर्यन्तम् विंशतिसूत्राणि व्यक्तानि, तथापि व्यक्ततरार्थ किञ्चित्समुदायार्थो लिख्यते-श्रीनमिनिर्वाणात्पञ्चभिर्वर्षाणां लक्षैः श्रीनेमिनिर्वाणं ततश्चतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि २१ ॥ १८४ ॥ मुणिसुवयस्स णं अरहओ जाव सबदुक्खप्पहीणस्स इकारस वाससयसहस्साइं. चउरासीई च वाससहस्साइं नव वाससयाई विइकंताई, दसमस्स य वाससयस्स अयं असीइमे संव च्छो काले गच्छइ २०.॥ १८५॥ । व्याख्या-श्रीमुनिसुव्रतनिर्वाणात्पनिवर्षाणां लक्षैः श्रीनमिनिळणं, ततश्च पञ्चलक्षचतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचना.२० ॥,१८५ ॥ Lमल्लिस्स णं अरहओ जाव सबदुक्खप्पहीणस्स पण्णादि वाससयसहस्साई चउरासीइं च... IPL वाससहस्साई नव वाससयाई विइकताई, दसमस्स य वाससयस्स अर्थ असीइमे संवच्छरे Hi काले गच्छइ १९ ॥ १८६ ॥ IS माख्या: श्रीमलिनिर्वाणाचतुःपञ्चशता वर्षीणां लक्षैः श्रीमुनिसुव्रतनिर्वाणं, सत्तथैकादशलक्षचतुरशीतिसहस्र नवशवाशीतितिक्रो पुस्तककाचना १९ ॥ १८६ ॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy