________________
ॐॐॐर
पण ५७-चित्रो ५८ पल ५९ लेप ६० चर्म ६१ कर्माणि । पत्रच्छेद्य ६२ नखच्छेद्य ६३-पत्रपरीक्षा ६४ वशीकरण ६५॥६॥ काष्ठघटन ६६ देशभाषा ६७-गारुड ६८ योगाङ्ग ६९ धातुकर्माणि ७० । केवलिविधि ७१ शकुनरुते, ७२ इति पुरुषकला द्विसप्ततिज्ञेयाः ॥ ७॥ अत्र लिखितं हंसलिप्याधष्टादशलिपिविधानं, तच्च भगवता दक्षिणकरेण बाया उपदिष्टं । गणितं तु-"एक दशशतमस्मात्, सहस्रमयुतं ततः परं लक्षं । प्रयुतं कोटिमथार्बुद-मजं खर्व निखर्व च ॥१॥ तस्मान्महासरोज, शंकुं सरितां पतिं ततस्त्वन्त्यं । मध्यं परायमाहु-यथोत्तरं दशगुणं तज्ज्ञाः ॥ २॥” इत्यादि सङ्ख्यानं, तच सुन्दर्या वामकरण । काष्ठकर्मादिरूपकर्म भरतस्य, पुरुषादिलक्षणं च बाहुवलिन उपदिष्टमिति । चउसढि महिलागुणे त्ति, ज्ञेया नृत्यौ १ चिये २, चित्रं ३ वादित्र ४ मन्त्र ५ तत्राश्च ६ । घनवृष्टि ७ फलाकृष्टी ८, संस्कृतजल्पः ९ क्रियाकल्पः १०॥१॥ज्ञानं ११ विज्ञान १२ दम्भा १३-म्बुस्तम्भार |१४ गीत १५ तालयोर्मानं १६ । आकारगोपना १७ राम-रोपणे १८ काव्यशक्ति १९ वक्रोक्ती २०॥२॥ नरलक्षण २१ गजहयवर-परीक्षणे २२ वास्तुशुद्धि २३ लघुबुद्धी २४ । शकुनविचारो २५ धर्मा-चारो २६ ऽअन २७ चूर्णयो २८ ोगः॥३॥ गृहिधर्मः २९ सुप्रसादन-कर्म ३० कनकसिद्धि ३१ वर्णिकावृद्धी ३२ । वाक्पाटव ३३ करलाघव ३४-ललितचरण ३५ तैलसुरमिताकरणे ॥३६॥४॥भृत्योपचार ३७ गेहा-चारो(रौ) ३८ व्याकरण ३९ परनिराकरणे ४० । वीणानाद ४१ वितण्डा-वादा ४२ स्थिति ४३ जनाचारः ४४ ॥ ५॥ कुम्भभ्रम ४५ सारिश्रम ४६-रत्नमणिभेद ४७लिपिपरिच्छेदाः ४८। वैद्यक्रिया ४९ च कामा-विष्करणं ५० रन्धनं ५१ चिकुर