SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ कल्पसत्र ॥१५१॥ 545545453 बन्धः ५२॥६॥शालीखण्डन ५३ मुखमण्डने ५४ कथाकथन ५५ सुकुसुमग्रथने ५६ । वरवेष ५७ सर्वभाषा- किरणाव० विशेष ५८ वाणिज्य ५९ भोज्ये ६० च ॥ ७ ॥ अभिधानपरिज्ञाना ६१-भरणयथास्थानविविधपरिधाने ६२ अन्त्याक्षरिका ६३ प्रश्न-प्रहेलिका ६४ स्त्रीकलाश्चतुःषष्टिः ॥८॥ सिप्पसयं च कम्माणं ति कर्मणां कृषिवाणिज्यादीनां मध्ये कुम्भकारशिल्पादिकं प्रागुक्तं शिल्पशतमेवोपदिष्टम् । अत एवानाचार्योपदेशजं कर्म, आचार्योपदेशजं च शिल्पमिति कर्मशिल्पयोर्विशेषमामनन्ति । कर्माणि च क्रमेण खयमेव समुत्पन्नानि । तिन्नि वि पयाहिआए । त्ति त्रीण्यप्येतानि द्वासप्ततिपुरुषकलाचतुःषष्टिमहिलागुणशिल्पशताख्यानि वस्तूनि प्रजाहिताय भगवानुपदिशति स्मेति । पुत्तसयं रजसए अभिसिंचइ त्ति तत्र भरतस्य विनीतायां मुख्यराज्यं बाहुबलेश्च बहलीदेशे तक्ष-12 शिलायां राज्यं दत्त्वा शेषाष्टनवतिनन्दनानां पृथक् पृथग् देशान्विभज्य दत्तवान् । नन्दननामानि त्विमानि|"संखो १ य विस्स विम्मो २, विमल ३ सुभक्खण य ४ अमल ५ चित्तंगो ६। तह खायकित्ति ७ वरदत्त दत्त ९ सागर १० जसहरो अ११ ॥१॥ वर १२ थवर १३ कामदेवो १४, धुव १५ वच्छो १६ नंद १७ सूरय १८ सुनंदो १९ । कुरु २० अंग २१ वंग २२ कोसल २३-वीर २४ कलिंगे अ२५ मागह २६ विदेहे २७ ॥२॥ संगम २८ दसन्न २९ गंभिव ३०-वसुवम्म ३१ सुवम्म ३२ रटु ३३ य सुरढे ३४ । बुढिकरे ३५. विविहकरे, ॥१५॥ ३६ सुजसे ३७ जसकित्ति ३८ जसकरए ३९॥३॥ कित्तिकर ४० सुसेणे ४१ बंमसेण ४२ विकंतओ ४३ नरुत्तमओ ४४ तह चंदसेण ४५ महसेण ४६ सुसेणे ४७ भाणु ४८ कंते ४९ ॥४॥ पुप्फुज्जजो ५० सिरिहरो ५१, SHRSCREC%9A%AAKASKAR
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy