________________
SHRSS+
जय जय नंदा, जय जय भदा, जाव जय जय सदं पउंजंति ॥ १५६ ॥ व्याख्या-जय जय नन्देत्यादितः पउंजंतीति पर्यन्तं प्राग्वत् ॥ १५६ ॥ पुचि पिणं पासस्स णं अरहओ पुरिसादाणीयस्स माणुस्सगाओ गिहत्थधम्माओ अणुत्तरे आहोइए, तं चेव सव्वं जाव दाणं दाइयाणं परिभाइत्ता,जे से हेमंताणं दुच्चे मासे तच्चे पक्खे पोसबहुले, तस्स णं पोसबहुलस्स इक्कारसीदिवसे णं पुव्वन्हकालसमयंसि विसालाए सिबियाए सदेवमणुयासुराए परिसाए, तं चेव सव्वं नवरं वाणारसिं नगरि मज्झमझेणं निग्गन्छइ, निग्मच्छित्ता जेणेव आसमपए उजाणे जेणेव असोगवरपायवे तेणेव उवागच्छह, उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ, ठाविसा सीयाओ पञ्चोरुहइ, पच्चोरुहित्ता सयमेव आभरणमल्लालंकारं ओमुयइ, ओमुइत्ता सयमेव पंचमुट्ठिवं लोयं करेइ, करित्ता अट्टमेणं भत्तेणं अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागणं एगं देवदूसमादाय तिहिं पुरिससएहिं सद्धिं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए ॥ १५७॥ व्याख्या-पुचि पि णमित्यादितः अणगारियं पञ्चइए चि पर्यन्तं प्राग्वत् ॥ १५७ ॥
SAGAॐॐॐ