________________
%
कल्पसूत्र०
॥१३३॥
A
-%ESCA%E%-5455555
कञ्चित्पृष्टवान् , स आह 'रोरद्विजसुतः कृपया लोकैर्जीवितः कमठनामा, ऽन्येबू रत्नाचलातेश्वरान् वीक्ष्य प्राग्जन्म
किरणाव तपसः फलमिति तपस्वी जातः, पञ्चाम्यादितपस्तपन कन्दमूलादिभोजनः, सोऽयं पुर्या(या)बहिरागतस्तमर्चितुं पौर-14 जना ब्रजन्तः सन्ति' खाम्यपि कौतुकमिषात्सपरिच्छदस्तं द्रष्टुं ययौ, दृष्ट्वा च दखमानं महोरगं करुणाम्मोधिर्भगवानाह-'अहो ! अज्ञानमज्ञानं यत्तपस्यप्यस्य दया नास्ति, अहो ! तपखिन् ! मूढतया त्वं धर्मस्य तत्त्वं न वेत्सि, महारम्भरतः किं दयां विना वृथा कष्टं करोषि'? यतः-"कृपानदीमहातीरे सर्व धर्मास्तृणाकुराः। तस्यां शोषमुपेतायां कियनन्दन्ति ते पुनः॥१॥" इत्याकर्ण्य कमठोऽवोचत् 'राजपुत्रा हि गजाश्चादिक्रीडां
कर्तुं जानन्ति, धर्म तु तपोधना वयमेव जानीमः' ततः खामिनाऽग्निकुण्डात् काष्ठमाकृष्य कुठारेण द्वैधीकृत्य च लतापविद्धलः पन्नगो निष्काशितः, स च भगवनियुक्तपुरुषमुखानमस्कारान् प्रत्याख्यानं च निशम्य तत्क्षणादेव
विपद्य च धरणेन्द्रोऽभवत्, अहो ज्ञानवान् भगवानिति जनैः स्तूयमानः खगृहं ययौ खामी, कमठस्तु मृत्वा कामेघकुमारेषु मेघमाली देवो जातः ॥ १५४ ॥
पासे णं अरहा पुरिसादाणीए दक्खे दक्खपइन्ने पडिरूवे अल्लीणे भद्दए विणीए, तीसं वासाई अगारवांसमझे वसित्ता पुणरवि लोयंतिएहिं जियकप्पिएहिं देवेहिं ताहि इट्टाहिं जाव ॥१३३॥ एवं वयासी ॥ १५५ ॥ व्याख्या-पासेणमित्यादित एवं क्यासीति पर्यन्तं प्राग्वत् ॥ १५५ ॥
RH-15