________________
*55555555 SRANS
पोसबहुले तस्स गं पोसबहुलस्स दसमीपक्खे णं नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाणं राइंदियाणं बिडकंताणं पुठवरत्तावरत्तकालसमयंसि विसाहाहिं नक्खत्तेणं जोगमुवागएणं आरोग्गारोग्गं दारयं पयाया ॥ १५२ ॥ व्याख्या-तेणं कालेणमित्यादितो दारयं पयाय त्ति पर्यन्तं सुबोधम् ॥ १५२॥ जं रयणिं च णं पासे अरहा पुरिसादाणीए जाए, तं रयणिं च णं बहुहिं देवेहिं देवीहि य जाव उप्पिंजलगभूआ कहकहगभूआ याविहुत्था ॥ १५३ ॥ व्याख्या-जं रयणिं च णमित्यादितो हुत्थ त्ति पर्यन्तं सुगमम् ॥ १५३ ॥
सेसं तहेव, नवरं पासाभिलावेणं भाणियव्वं, जाव तं होउ णं कुमारे पासेनामेणं ॥ १५४ ॥ | व्याख्या-सेसं तहेवेत्यादितः पासे नामणमिति पर्यन्तम् , तत्र अस्मिन् गर्भस्थिते सति शयनस्थिता जननी कृष्णसर्प सर्पन्तं पश्यति स्मेति पार्थ इति नाम, क्रमेण यौवनप्राप्तिरेवम-धात्रीभिरिन्द्रादिष्टाभि-लाल्यमानो जगत्पतिः । नवहस्तप्रमाणाङ्गः क्रमादाप च यौवनम् ॥१॥ ततः कुशस्थलेशप्रसेनजितपुत्रीं प्रभावतीनाम्नी कन्यामागृह्य | पित्रा परिणायितः, अन्येधुर्गवाक्षस्थः खामी पुरी पश्यन् बहिर्गच्छतो नागरान्नागरीश्च पुष्पोपहारभृतो दृष्ट्वा
क०३४